• Home
  • Sanskrit
  • About
  • aṃ

    See also a, am, an, aḥ, ānayāmi.


    Renou Terminologie grammaticale du Sanskrit

    vol. 3, p. 357.

    Śabdakalpadruma

    vol. 1, p. 315.
    aṃ aṃkāraḥ . sa tu anusvāraḥ . tantramate pañcadaśa-
    svaravarṇaḥ . (sa tu pāṇinyādimate ayogavāha eva
    ayogavāhā vijñeyā āśrayasthānabhāginaḥ .
    ityakteḥ . nasti yogaḥ akṣarasamāmnāyasūtreṣu yeṣāṃ
    te ayogāstathāpi vāhayanti ṇatvaṣatvakāryyaṃ ni-
    rvvāhayantīti vāhāḥ ayogāśca te vāhāśceti
    ayogavāhā anusvāravisargajihvāmūlīyopādhmā-
    nīyā ityarthaḥ .)
    vindumātrānunāsikavarṇo'yaṃ akāra uccāraṇārthaḥ .
    vopadevenāsya nuriti saṃjñā kṛtā . sa tu nakāra-
    makārasthāne'pi bhavati .. * ..
    nuvīpūrvveṇa saṃbaddhau mūnyau tu paragāminau .
    catvāro'yogavāhākhyā ṇatvakarmmaṇyaco matāḥ ..
    iti durgādāsaḥ .. * ..
    aṃkāraṃ vindusaṃyuktaṃ pītavidyutsamaprabham .
    pañcaprāṇātmakaṃ varṇaṃ brahmādidevatāmayam ..
    sarvvajñānamayaṃ varṇaṃ vindutrayasamanvitam ..
    iti kāmadhenutantram .. (vaṅgīyabhāṣāyām .) tasya
    lekhanaprakāro yathā .
    akārarūpaśīrṣe tu dakṣiṇe vindurūpiṇī .
    brakṣmā viṣṇuśca rudraśca kramaśastāsu tiṣṭhati ..
    yā tu vindumayī rekhā saivādyā śaktirīritā ..
    iti varṇoddhāratantram .. * .. asya nāmāni yathā .
    aṃkāraścakṣuṣo danto ghaṭikā samaguhyakaḥ .
    pradyumnaḥ śrīmukhī prītirvījayonirvṛṣadhvajaḥ ..
    paraṃ śaśī pramāṇīśaḥ somavinduḥ kalānidhiḥ .
    akrūraścetanā nādapūrṇā duḥkhaharaḥ śivaḥ ..
    śivaḥ śambhurnareśaśca sukhaduḥkhapravarttakaḥ .
    pūrṇimā revatī śuddhaḥ kanyācaraviyadraviḥ ..
    amṛtākarṣiṇī śūnyaṃ vicitrā vyomarūpiṇī .
    kedāro rātrināśaśca kubjikā caiva vudvudaḥ ..
    iti tantraśāstram ..
    vol. 1, p. 315.
    aṃ , klī, paraṃ brahma . ityekākṣarakoṣaḥ .. (maheśvaraḥ .
    yaduktam mahābhārate 13 . 17 . 126 .
    vindurvisargaḥ sumukhaḥ śaraḥ sarvvāyudhaḥ sahaḥ ..)