aḥ
See also
a, 
am, 
an, 
aṃ, 
ānayāmi.
Renou Terminologie grammaticale du Sanskrit
	
	☞
	
	vol. 3,
	p. 357.
	
	
Śabdakalpadruma
	
	☞
	
	vol. 1,
	p. 1.
	
	
aḥ , puṃ, (atati sarvvaṃ vyāpnoti iti ataterḍaḥ) 
viṣṇuḥ . iti medinī .  
“akāro viṣṇuruddiṣṭa ukārastu maheśvaraḥ . 
makāra ucyate brahmā praṇavena trayo matāḥ” .. 
iti durgādāsadhṛtavacanaṃ . (klī . brahma . yathā, — 
a i u e o om kalāśca mūlaṃ brahma iti 
kīrttitam, iti agnipurāṇam .)
	
	☞
	
	vol. 1,
	p. 315.
	
	
aḥ aḥkāraḥ sa ca visargaḥ . dvivindumātrakaṇṭhyavaṇā- 
'yaṃ akāra uccāraṇārthaḥ . tantramate sa ca ṣoḍaśa- 
svaravarṇaḥ . (pāṇinyādimate ayaṃ ayogavāhaeva . 
ayogavāhasya vyutpattistu anusvāraśabde draṣṭavyā .) 
vopadevenāsya viriti saṃjñā kṛtā . sa tu sakā- 
rarakārayoḥ sthāne'pi bhavati .. * .. 
“aḥkāraṃ parameśāni ! visargasahitaṃ sadā . 
aḥkāraṃ parameśāni ! raktavidyutprabhāmayam .. 
pañcadevamayo varṇaḥ pañcaprāṇamayaḥ sadā . 
sarvvajñānamayo varṇa ātmāditattvasaṃyutaḥ .. 
vindutrayamayo varṇaḥ śaktitrayamayaḥ sadā . 
kiśoravayasāḥ sarvve gītavādyāditatparāḥ .. 
śivasya yuvatī etāḥ svayaṃ kuṇḍalī mūrttimān” .. 
iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) tasya 
lekhanaprakāro yathā . 
“akārarūpadakṣe tu dvivinduradha ūrddhvataḥ . 
brahmeśaviṣṇavastāsu mātrā śaktiḥ samīritā .. 
vindudvayānvitā rekhā saivādyā śaktirīritā” .. 
iti varṇoddhāratantram .. * .. asya nāmāni yathā . 
“aḥ kaṇṭhako mahāsenaḥ kālāpūrṇāmṛtā hariḥ . 
icchā bhadrā gaṇeśaśca ratirvidyāmukhī sukham .. 
dvivindurasanā somo'niruddho duḥkhasūcakaḥ . 
dvijihvaḥ kuṇḍalaṃ vaktraṃ sargaḥ śaktirniśākaraḥ 
sundarī suyaśānantā gaṇanātho maheśvaraḥ” .. 
iti tantraśāstram ..
	
	☞
	
	vol. 1,
	p. 315.
	
	
aḥ , puṃ, maheśvaraḥ . ityekākṣarakoṣaḥ .. (yaduktam, — 
mahābhārate 13 . 17 . 126 . 
“vindurvisargaḥ sumukhaḥ śaraḥ sarvvāyudhaḥ sahaḥ” ..)