• Home
  • Sanskrit
  • About
  • rudantī


    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 883, col. 1.
    rudantikā and rudantī, f. ‘weeper’, N. of a species of small succulent plant (= amṛta-sravā), L.

    Schmidt Nachträge zum Sanskrit-Wörterbuch

    p. 313, col. 2.
    Rudantī N. pr. eines Flusses, Divyāvad. 451, 4. 8; 456, 19 (Rudakṣī gedr.).

    — = dem vorigen, Ratirahasya 15, 119. 128. 129.

    Śabdakalpadruma

    vol. 4, p. 167.
    rudantī strī, (rodanaṃ rut . ati adi
    vandhane + ac + ṅīp . svārthe kan
    ca .) kṣudrakṣupaviśeṣaḥ . tatparyyāyaḥ . sravattoyā 2
    sañjīvanī 3 amṛtasravā 4 romāñcikā 5
    mahāmāṃsī 6 caṇapatrī 7 sudhāsravī 8 . asyā
    guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaṣā-
    yatvam . kṛmiraktapittakaphaśvāsamehanāśitvam .
    rasāyanatvañca . asya svarūpaṃ yathā,
    caṇapatrasamaṃ patraṃ kṣupaścaiva tathākṛtiḥ .
    śaiśire jalabindūnāṃ sravantīti rudantikā ..
    iti rājanirghaṇṭaḥ ..
    asya guṇāḥ .
    rudantī vahnikṛdvṛṣyā pittaghnī ca rasāyanī ..
    iti rājavallabhaḥ ..
    (rodanaśīle, tri . yathā,
    dharitri puṣpāñjalireṣa tubhyaṃ
    sutā madīyāstava pālanīyāḥ .
    itīva rambhā namitāgramaulinā
    bhṛśaṃ rudantī makaramṛbindunā ..
    iti prasiddham ..)