rudantī
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 883, col. 1.
rudantikā and
rudantī, f. ‘weeper’,
N. of a species of small succulent plant (=
amṛta-sravā),
L.
Schmidt Nachträge zum Sanskrit-Wörterbuch
☞
p. 313, col. 2.
Rudantī N. pr. eines Flusses, Divyāvad. 451, 4. 8; 456, 19 (
Rudakṣī gedr.).
— = dem vorigen, Ratirahasya 15, 119. 128. 129.
Śabdakalpadruma
☞
vol. 4,
p. 167.
rudantī strī, (rodanaṃ rut . ati adi
vandhane + ac + ṅīp . svārthe kan
ca .) kṣudrakṣupaviśeṣaḥ . tatparyyāyaḥ . sravattoyā 2
sañjīvanī 3 amṛtasravā 4 romāñcikā 5
mahāmāṃsī 6 caṇapatrī 7 sudhāsravī 8 . asyā
guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaṣā-
yatvam . kṛmiraktapittakaphaśvāsamehanāśitvam .
rasāyanatvañca . asya svarūpaṃ yathā, —
“caṇapatrasamaṃ patraṃ kṣupaścaiva tathākṛtiḥ .
śaiśire jalabindūnāṃ sravantīti rudantikā ..”
iti rājanirghaṇṭaḥ ..
asya guṇāḥ .
“rudantī vahnikṛdvṛṣyā pittaghnī ca rasāyanī ..”
iti rājavallabhaḥ ..
(rodanaśīle, tri . yathā, —
“dharitri puṣpāñjalireṣa tubhyaṃ
sutā madīyāstava pālanīyāḥ .
itīva rambhā namitāgramaulinā
bhṛśaṃ rudantī makaramṛbindunā ..”
iti prasiddham ..)