• Home
  • Sanskrit
  • About
  • ativāhaka

    See also ativāhakaḥ.


    Vācaspatyam

    p. 104, col. 1.
    ativāhaka pu0 atītyaitaṃ dehaṃ vāhayati dehāntaraṃ prāpayati
    ati + vahaṇvul . īśvaraniyojite arccirādyabhimāni-
    devabhede . tathāhi arciṣohaḥ, ahna āpūryyamāṇapakṣam,
    āpūryyamāṇapakṣāt yān ṣaṇmāsān udaṅṅeti tān
    māsān, māsebhyaḥ saṃvatsaraṃ, saṃvatsarādādityamādityācca-
    ndramam candramaso vidyutaṃ, tatpuruṣo'mānavaḥ saenaṃ
    brahma gamayatīti śrutau vākyaśeṣe amānavapuruṣasya
    brahmalokaprāpakatvaśruteḥ tatpūrvvāṇāmapi arcirādīnāṃ
    cetanatvamiti ātivāhikāstalliṅgāditi sūtre nirṇī-
    tam . agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇa-
    miti gītāvyākhyāyāñca arccirādayastadabhimāninyo
    devatā iti śrīdharasvāmibhirapyuktam yuktañca avṛtrikendriyā-
    dikasūkṣmaśarīrasya sthānāntaranayanaṃ cetanakartṛkaṃ vinā'nu-
    papannamityatastadānīṃ tasya sthānāntaragamanasiddhaye kalpitaceta-
    nānāmeva prerakatvamiti . anyacca, pañcaprāṇamanobuddhidaśe-
    ndriyasamanvitam apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhana
    mityuktasya bhogasādhanasya niśceṣṭasya sūkṣmaśarīrasya tadavacchinna-
    jīvasya ca sthānāntaranayanamāśrayabhūtena vinā na sambhavatīti
    tadāśrayabhūtaṃ bhūtapañcakaṃ ca kalpyate yathoktaṃ manunā a-
    ṇvyomātrāvināśinyo daśārddhānāntu yāḥ smṛtāḥ . tābhiḥ
    sārddham ityuktam śārīrakasūtre ca tadantarapratipattau raṃhati
    sampariṣvakta iti bhūtamātropaṣṭabdhasyaiva saṃsaraṇamuktaṃ
    sāṃkhye ca citraṃ yathāśrayamṛte sthāṇvādibhyo vinā
    yathā cchāyā . tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ
    liṅgamiti, saṃsarati nirupabhogaṃ bhāvairativāsitaṃ liṅgamiti
    coktam . ativāhaprakārastu utkramaṇaśabde viśeṣeṇa
    vakṣyate . ati + vahaṇic ṇvul ativāhakārake,
    atiyāpake ca tri0 .