ativāhaka
See also
ativāhakaḥ.
Vācaspatyam
☞
p. 104, col. 1.
ativāhaka pu0 atītyaitaṃ dehaṃ vāhayati dehāntaraṃ prāpayati
ati + vaha—ṇvul . īśvaraniyojite arccirādyabhimāni-
devabhede . tathāhi “arciṣohaḥ, ahna āpūryyamāṇapakṣam,
āpūryyamāṇapakṣāt yān ṣaṇmāsān udaṅṅeti tān
māsān, māsebhyaḥ saṃvatsaraṃ, saṃvatsarādādityamādityācca-
ndramam candramaso vidyutaṃ, tatpuruṣo'mānavaḥ saenaṃ
brahma gamayatīti” śrutau vākyaśeṣe amānavapuruṣasya
brahmalokaprāpakatvaśruteḥ tatpūrvvāṇāmapi arcirādīnāṃ
cetanatvamiti “ātivāhikāstalliṅgāditi” sūtre nirṇī-
tam . “agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇa-
miti” gītāvyākhyāyāñca arccirādayastadabhimāninyo
devatā” iti śrīdharasvāmibhirapyuktam yuktañca avṛtrikendriyā-
dikasūkṣmaśarīrasya sthānāntaranayanaṃ cetanakartṛkaṃ vinā'nu-
papannamityatastadānīṃ tasya sthānāntaragamanasiddhaye kalpitaceta-
nānāmeva prerakatvamiti . anyacca, “pañcaprāṇamanobuddhidaśe-
ndriyasamanvitam apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhana”
mityuktasya bhogasādhanasya niśceṣṭasya sūkṣmaśarīrasya tadavacchinna-
jīvasya ca sthānāntaranayanamāśrayabhūtena vinā na sambhavatīti
tadāśrayabhūtaṃ bhūtapañcakaṃ ca kalpyate yathoktaṃ manunā “a-
ṇvyomātrāvināśinyo daśārddhānāntu yāḥ smṛtāḥ . tābhiḥ
sārddham” ityuktam śārīrakasūtre ca “tadantarapratipattau raṃhati
sampariṣvakta iti” bhūtamātropaṣṭabdhasyaiva saṃsaraṇamuktaṃ
sāṃkhye ca “citraṃ yathāśrayamṛte sthāṇvādibhyo vinā
yathā cchāyā . tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ
liṅgamiti, saṃsarati nirupabhogaṃ bhāvairativāsitaṃ liṅgamiti”
coktam . ativāhaprakārastu utkramaṇaśabde viśeṣeṇa
vakṣyate . ati + vaha—ṇic ṇvul ativāhakārake,
atiyāpake ca tri0 .