ativāha
See also
ativāhaḥ.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 5,
p. 964.
ativāha (von vah mit ati) n. das Hinüberführen; vgl. ātivāhika .
Vācaspatyam
☞
p. 104, col. 1.
ativāha pu0 atītya dehamanyadehe vāhaḥ prāpaṇam 7 ta0 .
aihikabhogasādhanādṛṣṭakṣaye sūkṣmabhūtamātrāsahitasūkṣmaśarī-
rāvacchinnajīvasya dehāntarādisaṃyogāya nayane, atiyāpane
ca . ativāhe niyuktaḥ ṭhak . ātivāhikaḥ tatra-
niyukte tri0 .
Edgerton Buddhist Hybrid Sanskrit Dictionary
☞
p. 9, col. 2.
ativāha (= Pali id.),
guide, conductor; only in sārthā-
tivāha (-sadṛśa) = sārthavāha (and perhaps m.c.), caravan-
leader, merchant: Gv 474.14 (vs).