• Home
  • Sanskrit
  • About
  • ativāha

    See also ativāhaḥ.


    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 5, p. 964.
    ativāha (von vah mit ati) n. das Hinüberführen; vgl. ātivāhika .

    Vācaspatyam

    p. 104, col. 1.
    ativāha pu0 atītya dehamanyadehe vāhaḥ prāpaṇam 7 ta0 .
    aihikabhogasādhanādṛṣṭakṣaye sūkṣmabhūtamātrāsahitasūkṣmaśarī-
    rāvacchinnajīvasya dehāntarādisaṃyogāya nayane, atiyāpane
    ca . ativāhe niyuktaḥ ṭhak . ātivāhikaḥ tatra-
    niyukte tri0 .

    Edgerton Buddhist Hybrid Sanskrit Dictionary

    p. 9, col. 2.
    ativāha (= Pali id.), guide, conductor; only in sārthā-

    tivāha (-sadṛśa) = sārthavāha (and perhaps m.c.), caravan-

    leader, merchant: Gv 474.14 (vs).