ativādaḥ
See also
ativāda.
Apte Practical Sanskrit-English Dictionary
☞
p. 34, col. 2.
ativādaḥ 1 Very harsh, abusive or insulting language, reproof;
ativādāṃstitikṣeta Ms. 6. 47; reprimand, correction;
ativādādvadāmyeṣa mā dharmamabhiśaṃkithāḥ Mb. 2 Exaggeration, exaggerated talk, hyperbole (
atyukti);
ativādaṃ śaṃsati ativādena vai devā asurān atyudya athainānatyāyan Ait. Br.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 46.
ativādaḥ 1 Very harsh, abusive or insulting language, reproof; yaḥ pareṣāṃ naro nityamativādāṃstitikṣate | devayāni vijānīhi tena sarvamidaṃ jitam || Mb.1.79.1. ativādāṃstitikṣeta Ms.6.47; reprimand, correction; ativādādvadāmyeṣa mā dharmamabhiśaṅkithāḥ Mb. -2 Exaggerated talk, hyperbole (atyukti); ativādaṃ śaṃsati ativādena vai devā asurān atyudya athainānatyāyan Ait. Br.
Śabdakalpadruma
☞
vol. 1,
p. 27.
ativādaḥ , puṃ, (ati + vad + bhāve ghañ .) abhi-
vādaḥ . paruṣoktiḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
(“ativādāṃstitikṣeta nāvamanyeta kañcanaḥ .
nacemaṃ dehamāśritya vairaṃ kurvvīta kenacit .. manuḥ .)