• Home
  • Sanskrit
  • About
  • ativādaḥ

    See also ativāda.


    Apte Practical Sanskrit-English Dictionary

    p. 34, col. 2.
    ativādaḥ

    1 Very harsh, abusive or insulting language, reproof; ativādāṃstitikṣeta Ms. 6. 47; reprimand, correction; ativādādvadāmyeṣa mā dharmamabhiśaṃkithāḥ Mb.

    2 Exaggeration, exaggerated talk, hyperbole (atyukti); ativādaṃ śaṃsati ativādena vai devā asurān atyudya athainānatyāyan Ait. Br.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 46.
    ativādaḥ 1 Very harsh, abusive or insulting language, reproof; yaḥ pareṣāṃ naro nityamativādāṃstitikṣate | devayāni vijānīhi tena sarvamidaṃ jitam || Mb.1.79.1. ativādāṃstitikṣeta Ms.6.47; reprimand, correction; ativādādvadāmyeṣa mā dharmamabhiśaṅkithāḥ Mb. -2 Exaggerated talk, hyperbole (atyukti); ativādaṃ śaṃsati ativādena vai devā asurān atyudya athainānatyāyan Ait. Br.

    Śabdakalpadruma

    vol. 1, p. 27.
    ativādaḥ , puṃ, (ati + vad + bhāve ghañ .) abhi-
    vādaḥ . paruṣoktiḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
    (ativādāṃstitikṣeta nāvamanyeta kañcanaḥ .
    nacemaṃ dehamāśritya vairaṃ kurvvīta kenacit .. manuḥ .)