• Home
  • Sanskrit
  • About
  • atithiḥ

    See also atithi.


    Apte Practical Sanskrit-English Dictionary

    p. 31, col. 2.
    atithiḥ [atati gacchati na tiṣṭhati; at-ithin Uṇ. 4. 2; lit. a ‘traveller’; according to Manu ekarātraṃ tu nivasannatithirvrāhmaṇaḥ smṛtaḥ . anityaṃ hi sthito yasmāttasmādatithirucyate 3. 112]

    1 A guest (fig. also); atithineva niveditaṃ Ś. 4; kusumalatāpriyātithe Ś. 6 dear or welcome guest; puraṃdarapurātithiṣu pitṛṣu Dk. 2 the guests of Indra's capital i. e. dead; so samare yamanagarātithirakāri 12; dhanyānāṃ śravaṇapathātithitvameti (uktaṃ) Ratn. 2. 7 becomes a guest of, i. e. goes to or falls on the ears of the fortunate only; karoti te mukhaṃ tanvi capeṭāpātanātithiṃ K. P.

    2 Wrath.

    3 N. of a son of Kuśa and Kumudavatī and grandson. of Rāma.

    Comp.

    kriyā pūjā, satkāraḥ

    satkriyā, sevā hospitable reception of (pb) guests, rite of hospitality, hospitality attention to the guests.

    deva a. [ atithirdeva iva pūjyo yasya] treating the guest as a God.

    dharmaḥ title or claim to hospitality; hospitality due to guests; gṛhyatāṃ °rmaḥ Pt. 1; yadi tvatithidharmeṇa kṣatriyo gṛhamāvrajet Ms. 3. 111 should come as a guest.

    dharmin a. entitled to hospitality as a guest Ms. 3. 112.

    patiḥ the host or entertainer.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 41.
    atithiḥ [atati gacchati na tiṣṭhati; at-ithin Uṇ.4.2; lit. a 'traveller'; according to Manu ekarātraṃ tu nivasan atithirbrāhmaṇaḥ smṛtaḥ | anityaṃ hi sthito yasmāttasmādatithirucyate || 3.102 cf. also yasya na jñāyate nāma na ca gotraṃ na ca sthitiḥ | akasmād gṛhamāyātaḥ so'tithiḥ procyate vudhaiḥ ||] 1 A guest (fig. also); atithineva niveditam Ś.4; kusumalatāpriyātithe Ś.6 dear or welcome guest; purandarapurātithiṣu pitṛṣu Dk.2 the guests of Indra's capital i. e. dead; so samare yamanagarātithirakāri 12; dhanyānāṃ śravaṇapathātithitvameti (uktam) Ratn.2.7. becomes a guest of, i. e. goes to or falls on the ears of the fortunate only; karoti te mukhaṃ tanvi capeṭāpātanātithim K.P. -2 Wrath. -3 N. of a son of Kuśa and Kumudvatī and grandson of Rāma. -Comp. -kriyā -pūjā, -satkāraḥ -satkriyā, -sevā hospitable reception of guests, rite of hospitality, hospitality, attention to the guests -deva a. [atithirdeva iva pūjyo yasya] treating the guest as God. -dharmaḥ title or claim to hospitality; hospitality due to guests; gṛhyatāṃ ˚rmaḥ Pt.1; yadi tvatithidharmeṇa kṣatriyo gṛhamāvrajet Ms.3.111 should come as guests -dharmin a. entitled to hospitality as a guest vaiśyaśūdrāvapi prāptau kuṭumbe'tithidharmiṇau | bhojayetsaha bhṛtyaistānānṛśaṃsyaṃ prayojayan || Ms.3.112. -patiḥ the host or entertainer.

    Śabdakalpadruma

    vol. 1, p. 26.
    atithiḥ , puṃ, kuśaputraḥ . sa ca śrīrāmacandrasya pautraḥ .
    iti medinī .. kopaḥ . iti viśvaḥ ..
    vol. 1, p. 26.
    atithiḥ , tri, (atati sātatyena gacchati na tiṣṭhati
    at + ithin) ajñātapūrvvagṛhāgatavyaktiḥ . iti
    śrīdharasvāmī .. atith iti bhāṣā . tatparyyāyaḥ .
    āgantuḥ 2 āveśikaḥ 3 gṛhāgataḥ 4 . itya-
    maraḥ .. strīliṅge āveśikī 5 atithī 6 . iti
    taṭṭīkāsārasundarī .. āgāntuḥ 7 . iti haḍḍa-
    candraḥ . praghūrṇaḥ 8 abhyāgataḥ 9 prāghūrṇikaḥ 10 . iti
    hemacandraḥ .. prāghuṇikaḥ 11 . iti viśvaḥ ..
    prāghuṇaḥ 12 . iti trikāṇḍaśeṣaḥ .. * .. tasya
    lakṣaṇaṃ . yasya na jñāyate nāma na ca gotraṃ na ca
    sthitiḥ . akasmāt gṛhamāyāti so'tithiḥ
    procyate budhaiḥ .. * .. tasya nivarttane gṛhasthasya doṣaḥ
    yathā,
    atithiryasya bhagnāśo gṛhāt pratinivarttate .
    sa tasmai duṣkṛtaṃ dattvā puṇyamādāya gacchati ..
    iti purāṇaṃ .. * .. tasya grahaṇakālaḥ . tato
    godohamātrantu kālaṃ tiṣṭhedgṛhāṅgane . ati-
    thigrahaṇārthāya tadūrddhvaṃ vā yadṛcchayā .. iti
    viṣṇupurāṇaṃ .. * .. godohakālaśca muhūrttāṣṭama-
    bhāgaḥ . yathā . ācamya ca tataḥ kuryyāt prājño
    dvārāvalokanaṃ . muhūrttasyāṣṭamaṃ bhāgamudvīkṣyo
    hyatithirbhavet .. iti mārkaṇḍeyapurāṇaṃ .. * .. tasya
    mūrkhatvādivicāro nāsti . priyo vā yadi vā
    dveṣyo mūrkhaḥ patita eva vā . saṃprāpte vaiśvadevānte
    so'tithiḥ svargasaṃkramaḥ .. iti śātātapaḥ .. * ..
    tasya vedādayo na praṣṭavyāḥ .
    svādhyāyagotracaraṇamapṛṣṭvāpi tathā kulaṃ .
    hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī ..
    iti viṣṇupurāṇaṃ .. * .. tasya deśādau pṛṣṭe doṣaḥ .
    deśaṃ nāma kulaṃ vidyāṃ pṛṣṭvā yo'nnaṃ prayacchati .
    na sa tatphalamāpnoti dattvā svargaṃ na gacchati ..
    iti smṛtiḥ .. * .. atithaye śaktyanusāreṇa
    dātavyaṃ .
    bhojanaṃ hantakāraṃ vā agraṃ bhikṣāmathāpi vā .
    adattvā naiva bhoktavyaṃ yathā vibhavamātmanaḥ ..
    iti mārkaṇḍeyapurāṇaṃ .. * .. bhikṣādilakṣaṇaṃ .
    grāsapramāṇā bhikṣāsyādagraṃ grāsacatuṣṭayaṃ .
    agrāccaturguṇaṃ prāhurhantakāraṃ dvijottamāḥ ..
    iti mārkaṇḍeyapurāṇam .. ityāhnikatattvaṃ ..