atiprasaṅgaḥ
See also
atiprasaṅga.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 43.
atiprasaṅgaḥ, atiprasaktiḥ f. 1 Excessive attachment; nātiprasaṅgaḥ pramadāsu kāryaḥ Pt.1.187; strīṣvatiprasaṅgāt Dk.101. -2 Over-rudeness, impertinence; tadviramātiprasaṅgāt U.5; mā bhūtpunarbata kathaṃcidatiprasaṅgaḥ Mv.3.16 indiscretion or imprudence; yadetāvataḥ paribhavātiprasaṅgasya tulyaṃ syāt Mv.5 an insult. -3 Extraordinary or unwarrantable stretch of a (grammatical) rule, or principle; also = ativyāpti q. v. -4 A very close contact; atiprasaṅgādvi- hitāgaso muhuḥ Ki.8.33 (avicchedasaṅgaḥ). -5 Prolixity; alamatiprasaṅgena Mu.1.