atipatraḥ
See also
atipatra,
atipattra.
Apte Practical Sanskrit-English Dictionary
☞
p. 32, col. 2.
atipatraḥ [atiriktaṃ bṛhat patraṃ yasya] The teak tree, or the hastikaṃdavṛkṣa.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 43.
atipatraḥ [atiriktaṃ bṛhat patraṃ yasya] The teak tree, or the hastikandavṛkṣa. (Mar. sāga).
Śabdakalpadruma
☞
vol. 1,
p. 26.
atipatraḥ , puṃ, (ativṛhat patraṃ yasya saḥ bahuvrīhiḥ .)
hastikandavṛkṣaḥ . śākavṛkṣaḥ . iti rājanirghaṇṭaḥ ..