atipātakaṃ
See also
atipātaka,
atipātakam.
Apte Practical Sanskrit-English Dictionary
☞
p. 32, col. 2.
atipātakaṃ A very heinous sin, incest, (mātṛgamanaṃ duhitṛgamanaṃ snuṣāgamanaṃ, puṃsāṃ; putrapitṛśvaśuragamanaṃ ca strīṇāṃ, atipātakāni ucyaṃte.)
Śabdakalpadruma
☞
vol. 1,
p. 26.
atipātakaṃ , klī, (atiduṣṭatayā anyat pātakaṃ
pāpamatikrāntaṃ prādisamāsaḥ .) navavidhapāpamadhye
gurutarapātakaṃ . tat trivighaṃ . puṃsaḥ mātṛduhitṛ-
snuṣāgamanajanyaṃ . striyāstu putrapitṛśvaśuragamana-
janyaṃ . iti prāyaścittavivekaḥ ..