• Home
  • Sanskrit
  • About
  • atipātakaṃ

    See also atipātaka, atipātakam.


    Apte Practical Sanskrit-English Dictionary

    p. 32, col. 2.
    atipātakaṃ A very heinous sin, incest, (mātṛgamanaṃ duhitṛgamanaṃ snuṣāgamanaṃ, puṃsāṃ; putrapitṛśvaśuragamanaṃ ca strīṇāṃ, atipātakāni ucyaṃte.)

    Śabdakalpadruma

    vol. 1, p. 26.
    atipātakaṃ , klī, (atiduṣṭatayā anyat pātakaṃ
    pāpamatikrāntaṃ prādisamāsaḥ .) navavidhapāpamadhye
    gurutarapātakaṃ . tat trivighaṃ . puṃsaḥ mātṛduhitṛ-
    snuṣāgamanajanyaṃ . striyāstu putrapitṛśvaśuragamana-
    janyaṃ . iti prāyaścittavivekaḥ ..