• Home
  • Sanskrit
  • About
  • atimuktakaḥ

    See also atimuktaka.


    Śabdakalpadruma

    vol. 1, p. 27.
    atimuktakaḥ , puṃ, (muc + bhāve kta, ātaśayena muktaṃ
    bandhaśaithilyaṃ yasya saḥ bahuvrīhiḥ, kap .) tiniśa-
    vṛkṣaḥ . ityamaraḥ .. tindukavṛkṣaḥ . puṣpavṛkṣaviśeṣaḥ .
    tatparyyāyaḥ . puṇḍrakaḥ 2 mallinī 3 bhramarā-
    nandā 4 kāmukakāntā 5 . tasya guṇāḥ . kaṣāyatvaṃ .
    śītalatvaṃ . śramanāśitvaṃ . pittadāhajvaronmāda-
    hikvāccharddinivārakatvañca . iti rājanirghaṇṭaḥ ..
    (kaṇikārān kuruvakān campakānatimuktakān ..
    iti rāmāyaṇe) ..