atimuktakaḥ
See also
atimuktaka.
Śabdakalpadruma
☞
vol. 1,
p. 27.
atimuktakaḥ , puṃ, (muc + bhāve kta, ātaśayena muktaṃ
bandhaśaithilyaṃ yasya saḥ bahuvrīhiḥ, kap .) tiniśa-
vṛkṣaḥ . ityamaraḥ .. tindukavṛkṣaḥ . puṣpavṛkṣaviśeṣaḥ .
tatparyyāyaḥ . puṇḍrakaḥ 2 mallinī 3 bhramarā-
nandā 4 kāmukakāntā 5 . tasya guṇāḥ . kaṣāyatvaṃ .
śītalatvaṃ . śramanāśitvaṃ . pittadāhajvaronmāda-
hikvāccharddinivārakatvañca . iti rājanirghaṇṭaḥ ..
(kaṇikārān kuruvakān campakānatimuktakān ..
iti rāmāyaṇe) ..