atimatiḥ
See also
atimati.
Apte Practical Sanskrit-English Dictionary
☞
p. 33, col. 1.
atimatiḥ f. — mānaḥ Haughtiness, too great pride;
atimāne ca kauravāḥ Chāṇ. 50.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 44.
atimatiḥ f. -mānaḥ 1 Haughtiness, too great pride; atimānaśca bālaśca durvinītaśca Rām.6.87.27. atimāne ca kauravāḥ Chāṇ.50. -2 extent taruṇagaṇikāgaṇajegīyamānayātimānayā Dk.1.