atimṛtyu
Goldstücker Sanskrit-English Dictionary
☞
p. 37, col. 1.
atimṛtyu Tatpur. m. f. n. (
-tyuḥ-tyuḥ-tyu) Overcoming death.
E. ati (sc. krānta) and mṛtyu (in the sense of the accusative).
Monier-Williams Sanskrit-English Dictionary (1st ed.)
☞
p. 15, col. 2.
atimṛtyu ati-mṛtyu, us, us, u, overcoming
death.
Apte Practical Sanskrit-English Dictionary
☞
p. 33, col. 2.
atimṛtyu a. Overcoming death.
— tyuḥ Final liberation from death (
mokṣa);
tameva viditvā 'timṛtyumeti nānyaḥ paṃthā vidyate Up.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 15, col. 1.
ati-mṛtyu mfn. overcoming death,
ChUp.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 44.
atimṛtyu a. Overcoming death. -tyuḥ Final liberation from death (mokṣa); tameva viditvā'timṛtyumeti nānyaḥ panthā vidyate Up.
Stchoupak Dictionnaire Sanscrit-Français
☞
p. 14, col. 1.
ati-mṛtyu- a. qui vainc la mort, qui mène au delà de la mort.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 100.
atimṛtyu (
ati + mṛtyu) adj.
den Tod besiegend CHĀND. UP. 2, 10, 1.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 23, col. 2.
atimṛtyu Adj. den Tod besiegend.
Vācaspatyam
☞
p. 102, col. 2.
atimṛtyu pu0 atikrānto mṛtyum atyā0 sa0 . mokṣe “tameva
viditvā'timṛtyumeti nānyaḥpanthā vidyate” iti śrutiḥ .
svādṛṣṭādibhiḥ śarīrasaṃbandhohi janma, tadviyogaśca maraṇam
tadabhimāninojīvasya . sati ca jñāne tanmūlājñāne nivṛtte
taddhetukaśarīrasaṃbandhādikaṃ tantudāhe paṭadāhavat svayaṃ nivarttate
ata eva jñānavato dehādisaṃbandhaṃ śrutirnirāsa “aśarīraṃ
vāva santaṃ priyāpriye na spṛśata iti” . tathā ca dehasaṃbandhā-
bhāve kathaṃ maraṇasambhavaḥ . “na jāyate mriyate vā kathañci-
diti” gītāvākyena tasya maraṇaniṣedhāt . “na tasya
prāṇā hyutkrāmanti ihaiva samavalīyante” iti śrutyā tattva-
jñāninaḥ prāṇotkramaṇarūpamaraṇaniṣedhena jñānino na mṛtyu-
riti vedāntisiddhāntaḥ . anyamate tu etaddehāt prāṇot-
krāntāvapi na punardehasambandhottaraṃ punarmaraṇamiti tadrāhitya-
meva mokṣa iti bhedaḥ . ataevoktaṃ śrutyā “mṛtyumukhāt
pramucyate” iti tena punarmṛtyukāraṇībhūtādṛṣṭakṣaya eva jñānena
janyate “jñānāgniḥ sarvakarmmāṇīti” śāstreṇa prārabdhakarmmā-
riktakarmmakṣayasyaiva jñānena sādhyatāyāḥ sarvasammatatvāt vidu-
ṣaśca etaddehārambhakādṛṣṭavat etaddehavigamādṛṣṭasyāpi prārabdha-
phalakatayā na tasya nāśa iti . adhikamākare draṣṭavyam .