• Home
  • Sanskrit
  • About
  • atimṛtyu


    Goldstücker Sanskrit-English Dictionary

    p. 37, col. 1.
    atimṛtyu Tatpur. m. f. n. (-tyuḥ-tyuḥ-tyu) Overcoming death.

    E. ati (sc. krānta) and mṛtyu (in the sense of the accusative).

    Monier-Williams Sanskrit-English Dictionary (1st ed.)

    p. 15, col. 2.
    atimṛtyu ati-mṛtyu, us, us, u, overcoming

    death.

    Apte Practical Sanskrit-English Dictionary

    p. 33, col. 2.
    atimṛtyu a. Overcoming death.

    tyuḥ Final liberation from death (mokṣa); tameva viditvā 'timṛtyumeti nānyaḥ paṃthā vidyate Up.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 15, col. 1.
    ati-mṛtyu mfn. overcoming death, ChUp.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 44.
    atimṛtyu a. Overcoming death. -tyuḥ Final liberation from death (mokṣa); tameva viditvā'timṛtyumeti nānyaḥ panthā vidyate Up.

    Stchoupak Dictionnaire Sanscrit-Français

    p. 14, col. 1.
    ati-mṛtyu- a. qui vainc la mort, qui mène au delà de la mort.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 100.
    atimṛtyu (ati + mṛtyu) adj. den Tod besiegend CHĀND. UP. 2, 10, 1.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 23, col. 2.
    atimṛtyu Adj. den Tod besiegend.

    Vācaspatyam

    p. 102, col. 2.
    atimṛtyu pu0 atikrānto mṛtyum atyā0 sa0 . mokṣe tameva
    viditvā'timṛtyumeti nānyaḥpanthā vidyate iti śrutiḥ .
    svādṛṣṭādibhiḥ śarīrasaṃbandhohi janma, tadviyogaśca maraṇam
    tadabhimāninojīvasya . sati ca jñāne tanmūlājñāne nivṛtte
    taddhetukaśarīrasaṃbandhādikaṃ tantudāhe paṭadāhavat svayaṃ nivarttate
    ata eva jñānavato dehādisaṃbandhaṃ śrutirnirāsa aśarīraṃ
    vāva santaṃ priyāpriye na spṛśata iti . tathā ca dehasaṃbandhā-
    bhāve kathaṃ maraṇasambhavaḥ . na jāyate mriyate vā kathañci-
    diti gītāvākyena tasya maraṇaniṣedhāt . na tasya
    prāṇā hyutkrāmanti ihaiva samavalīyante iti śrutyā tattva-
    jñāninaḥ prāṇotkramaṇarūpamaraṇaniṣedhena jñānino na mṛtyu-
    riti vedāntisiddhāntaḥ . anyamate tu etaddehāt prāṇot-
    krāntāvapi na punardehasambandhottaraṃ punarmaraṇamiti tadrāhitya-
    meva mokṣa iti bhedaḥ . ataevoktaṃ śrutyā mṛtyumukhāt
    pramucyate iti tena punarmṛtyukāraṇībhūtādṛṣṭakṣaya eva jñānena
    janyate jñānāgniḥ sarvakarmmāṇīti śāstreṇa prārabdhakarmmā-
    riktakarmmakṣayasyaiva jñānena sādhyatāyāḥ sarvasammatatvāt vidu-
    ṣaśca etaddehārambhakādṛṣṭavat etaddehavigamādṛṣṭasyāpi prārabdha-
    phalakatayā na tasya nāśa iti . adhikamākare draṣṭavyam .