atikrūraa. Very cruel. —raḥ [prā. sa.] 1 A malignant planet such as Saturn, Mars &c. (krūrā vakrā atikrūrāḥ). 2 N. of a Mantra in Tantras ( triṃśadakṣarako maṃtrastrayastriṃśadathāpi vā . atikrūraḥ savijñeyo niṃditaḥ sarvakarmasu).
atikrūraa. Very cruel. -raḥ [prā. sa.] 1 A malignant planet such as Saturn, Mars &c. (krūrā vakrā atikrūrāḥ). -2 N. of a Mantra in Tantras triṃśadakṣarako mantrastrayastriṃśadathāpi vā | atikrūraḥ sa vijñeyo ninditaḥ sarvakarmasu).