atigaṇḍaḥ
See also
atigaṃḍaḥ,
atigaṇḍa.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 40.
atigaṇḍaḥ 1 N. of a star of the 6th lunar asterism. -2 A large cheek or temple. -3 One who has large cheeks.
Śabdakalpadruma
☞
vol. 1,
p. 25.
atigaṇḍaḥ , puṃ, (gaṇḍamatikrāntaḥ atyādayaḥ krāntā-
dyarthe .) viṣkumbhādisaptaviṃśatiyogamadhye ṣaṣṭhayogaḥ .
tatra jātaphalaṃ .
“kalipriyo vedavinindakaśca
dhūrttaḥ kṛtaghno galarogayuktaḥ .
saromadehaḥ puruṣo'tidīrghaḥ
prakāṇḍagaṇḍastvatigaṇḍajanmā” ..
iti koṣṭhopradīpaḥ .