• Home
  • Sanskrit
  • About
  • atigaṇḍaḥ

    See also atigaṃḍaḥ, atigaṇḍa.


    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 40.
    atigaṇḍaḥ 1 N. of a star of the 6th lunar asterism. -2 A large cheek or temple. -3 One who has large cheeks.

    Śabdakalpadruma

    vol. 1, p. 25.
    atigaṇḍaḥ , puṃ, (gaṇḍamatikrāntaḥ atyādayaḥ krāntā-
    dyarthe .) viṣkumbhādisaptaviṃśatiyogamadhye ṣaṣṭhayogaḥ .
    tatra jātaphalaṃ .
    kalipriyo vedavinindakaśca
    dhūrttaḥ kṛtaghno galarogayuktaḥ .
    saromadehaḥ puruṣo'tidīrghaḥ
    prakāṇḍagaṇḍastvatigaṇḍajanmā ..
    iti koṣṭhopradīpaḥ .