atidiṣṭaḥ
See also
atidiṣṭa.
Śabdakalpadruma
☞
vol. 1,
p. 26.
atidiṣṭaḥ , tri, (ati + diś + ktaḥ . anyadharmmā-
ṇāmanyatrāropaṇamatideśaḥ yathā, — “tiṅśit
sārvvadhātukamityātideśikasūtram .) atideśavi-
śiṣṭaḥ . yathā, — “na samānagotrāṃ bhāryyāṃ vinde-
tetyanena śūdrasyāpi sagotrā kathaṃ na niṣidhyate”
iti cedatra upadiṣṭātidiṣṭagotrasyaiva niṣedho
natvatidiṣṭātidiṣṭaśūdragotrādeḥ . ityudvāhatattvaṃ ..