atideśaḥ1 Transfer, making over, assigning. 2 (Gram.) Extended application, application by analogy, transference of one attribute to another, attraction of one case or rule to another; atideśo nāmaitaradharmasya itarasmin prayogāya ādeśaḥ ( mīmāṃsā); or anyatraiva praṇītāyāḥ kṛtsnāyādharmasaṃhateḥ . anyatra kāryataḥ prāptiratideśaḥ sa ucyate..prākṛtāt karmaṇo yasmāttatsamāneṣu karmasu .dharmapraveśo yena syādatideśaḥ sa ucyate .. This atideśa is of 5 kinds: śāstra°, kārya°, nimitta°, vyapadeśa° & rūpa°. Thus in Grammar prakṛtivat vikṛtiḥ, karmaṇā karmavattulyakriyaḥ or puṃvat, ṇidvat, vyapadeśīvadbhāvaḥ & iṇvadikaḥ are instances. gosadṛśo gavayaḥ is an instance of rūpātideśa or analogy; vākyārthasyātideśasya smṛtirvyāpāra ucyate Bhāṣā P. 80. atideśa is generally expressed by words showing likeness or resemblance, such as iva, vat, sadṛśa &c.
atideśaḥ1 Transfer, making over, assigning. -2 (Gram.) Extended application, application by analogy, transference of one attribute to another, attraction of one case or rule to another; atideśo nāma itaradharmasya itarasminū prayogāya ādeśaḥ (mīmāṃsā); or anyatraiva praṇītāyāḥ kṛtsnāyā dharmasaṃhateḥ | anyatra kāryataḥ prāptiratideśaḥ sa ucyate || prākṛtāt karmāṇo yasmāttatsamāneṣu karmasu | dharmapraveśo yena syādatideśaḥ sa ucyate || This atideśa is of 5 kinds : śāstra˚, kārya˚, nimitta˚, vyapadeśa˚ & rūpa˚. Thus in Grammar prakṛti- vatū vikṛtiḥ, karmaṇā karmavattulyakriyaḥ or puṃvat, ṇidvat, vyapadeśivadbhāvaḥ & iṇvadikaḥ are instances. gosadṛśo gavayaḥ is an instance of rūpātideśa or analogy; vākyārthasyātideśasya smṛtirvyāpāra ucyate Bhāṣā. P.80. atideśa is generally expressed by words showing likeness or resemblance, such as iva, vat, sadṛśa &c. cf. also atideśo nāma ye paratra vihitā dharmāstamatītyāṃnyatra teṣāṃ deśaḥ | ŚB. on MS.7.1.12. atideśa forms the subject matter of the 7th and the 8th adhyāyas of jaimini's mīmāṃsāsūtra. For its various divisions and subdivisions read : sa ca nāmnā vacanena vā | tatra nāma trividhamātideśikaṃ karmanāma, saṃskāranāma, yaugikamiti | vacanaṃ punardvividhaṃ pratyakṣaśrutamānumānikaṃ ca | (ŚB. ibid.).