• Home
  • Sanskrit
  • About
  • atideśaḥ

    See also atideśa.


    Apte Practical Sanskrit-English Dictionary

    p. 31, col. 3.
    atideśaḥ

    1 Transfer, making over, assigning.

    2 (Gram.) Extended application, application by analogy, transference of one attribute to another, attraction of one case or rule to another; atideśo nāma itaradharmasya itarasmin prayogāya ādeśaḥ ( mīmāṃsā); or anyatraiva praṇītāyāḥ kṛtsnāyā dharmasaṃhateḥ . anyatra kāryataḥ prāptiratideśaḥ sa ucyate.. prākṛtāt karmaṇo yasmāttatsamāneṣu karmasu . dharmapraveśo yena syādatideśaḥ sa ucyate .. This atideśa is of

    5 kinds: śāstra°, kārya°, nimitta°, vyapadeśa° & rūpa°. Thus in Grammar prakṛtivat vikṛtiḥ, karmaṇā karmavattulyakriyaḥ or puṃvat, ṇidvat, vyapadeśīvadbhāvaḥ & iṇvadikaḥ are instances. gosadṛśo gavayaḥ is an instance of rūpātideśa or analogy; vākyārthasyātideśasya smṛtirvyāpāra ucyate Bhāṣā P. 80. atideśa is generally expressed by words showing likeness or resemblance, such as iva, vat, sadṛśa &c.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 42.
    atideśaḥ 1 Transfer, making over, assigning. -2 (Gram.) Extended application, application by analogy, transference of one attribute to another, attraction of one case or rule to another; atideśo nāma itaradharmasya itarasminū prayogāya ādeśaḥ (mīmāṃsā); or anyatraiva praṇītāyāḥ kṛtsnāyā dharmasaṃhateḥ | anyatra kāryataḥ prāptiratideśaḥ sa ucyate || prākṛtāt karmāṇo yasmāttatsamāneṣu karmasu | dharmapraveśo yena syādatideśaḥ sa ucyate || This atideśa is of 5 kinds : śāstra˚, kārya˚, nimitta˚, vyapadeśa˚ & rūpa˚. Thus in Grammar prakṛti- vatū vikṛtiḥ, karmaṇā karmavattulyakriyaḥ or puṃvat, ṇidvat, vyapadeśivadbhāvaḥ & iṇvadikaḥ are instances. gosadṛśo gavayaḥ is an instance of rūpātideśa or analogy; vākyārthasyātideśasya smṛtirvyāpāra ucyate Bhāṣā. P.80. atideśa is generally expressed by words showing likeness or resemblance, such as iva, vat, sadṛśa &c. cf. also atideśo nāma ye paratra vihitā dharmāstamatītyāṃnyatra teṣāṃ deśaḥ | ŚB. on MS.7.1.12. atideśa forms the subject matter of the 7th and the 8th adhyāyas of jaimini's mīmāṃsāsūtra. For its various divisions and subdivisions read : sa ca nāmnā vacanena vā | tatra nāma trividhamātideśikaṃ karmanāma, saṃskāranāma, yaugikamiti | vacanaṃ punardvividhaṃ pratyakṣaśrutamānumānikaṃ ca | (ŚB. ibid.).

    Vācaspatyam

    p. 100, col. 2.
    atideśaḥ pu0 atikramya svaviṣayamullaṅghya anyatra viṣaye deśa
    upadeśaḥ atidiśyate vā karaṇe karmmaṇi vā ghañ .
    anyatraiva praṇītāyāḥ kṛtsnāyā dharmmasaṃhateḥ . anyatra
    kāryyataḥprāptiratideśaḥ sa ucyate . prākṛtāt karmmaṇo
    yasmāttatsamāneṣu karmmasu . dharmmapraveśo yena syādatideśaḥ sa
    ucyate ityadhikaraṇamālādhṛtābhiyuktavākyokte anyatra-
    prāpte'nyadharmme tatprāpake śāstrabhedeca . yathā prakṛtivat
    vikṛtiḥ karttavyetyādiḥ sa cātideśaḥ pañcavidhaḥ śāstrāti-
    deśaḥ, kāryyātideśaḥ, nimittātideśaḥ, vyapadeśātideśaḥ,
    rūpātideśaśca . etasya udāharaṇādikamākare jñeyam .
    atideśaśca prāyeṇa ivavadādisādṛśyavācakaśabdena yathā
    prakṛtivat vikṛtirityādi ayañca vaidikakarmmaṇīva vyāka-
    raṇādiśāstre, laukike vyavahāre ca vidyate yathā iṇva-
    dika, ityatra vyākaraṇe rūpātideśaḥ karmmaṇā karmavattulya-
    kriya ityādau, puṃvadityādau ca kāryyātideśaḥ, ṇidvadi-
    tyādau nimittātideśaḥ, vyapadeśivadbhāva ityādau saṃjñāti-
    deśa ityevaṃ prakārā atideśāḥsanti .. loke ca gosadṛśo-
    gavaya ityādau rūpātideśa ityādi . ataevopamānarūpapramāṇe
    asyātideśavākyasya karaṇatvaṃ sahakāribhāvovetyādi tatta-
    cchāstrakārairaṅgīkṛtam atideśena nirvṛttam ṭhak . āti-
    deśikaṃ tri0 . ātideśikavidhiranitya iti paribhāṣā .

    Śabdakalpadruma

    vol. 1, p. 26.
    atideśaḥ , puṃ, (ati + diś + bhāve ghañ) anya-
    dharmmasyānyatra āropaṇaṃ . yathā, iṇvadikaḥ
    ityādiḥ . iti durgādāsaḥ .. kārikā yathā,
    prakṛtāt karmmaṇo yasmāt tatsamāneṣu karmmasu .
    dharmmo'tidiśyate yena atideśaḥ sa ucyate ..
    iti malamāsatattvam .. sa tu pañcavidhaḥ . śāstrā-
    tideśaḥ . 1 yathā, nityena tulyaṃ śeṣaṃ syāt
    ityatra tulyaśabdena atideśaḥ . 1 . kāryyāti-
    deśaḥ 2 yathā, aprayājāstāḥ ityatra kāryyeṇa
    niṣedhena darśapaurṇṇamāsadharmmātideśaḥ . 2 . nimi-
    ttātideśaḥ 3 yathā, vikūtau maudgacaruyāge
    brīhiṃkāryyakāriṇi mudge brīhikāryyanimittatvāt
    dharmmāḥ prokṣaṇādayaḥ kalpyante . 3 . vyapadeśā-
    tideśaḥ 4 yathā, māsamagnihotraṃ juhoti
    ityatra māsasādhyāyanākhyayāge agnihotrapadavyapa-
    deśāt agnihotradharmmātideśaḥ . 4 . rūpā-
    tideśaḥ 5 yathā, yajamānādbhinno yūpaḥ itya-
    tra yūpe yajamānādanyatvarūpāvagamāt yajamāna-
    dharmmasya tadīyaparimāṇasyātideśaḥ . iti śrāddha-
    vivekaṭīkāyāṃ śrīkṛṣṇaḥ ..