atidānaṃ
See also
atidāna,
atidānam.
Apte Practical Sanskrit-English Dictionary
☞
p. 31, col. 3.
atidānaṃ Munificence, liberality;
atidāne balirbaddhaḥ Chāṇ. 50.
Śabdakalpadruma
☞
vol. 1,
p. 26.
atidānaṃ , klī, (dā + bhāve lyaṭ, atyantaṃ dānaṃ svasa-
ttvadhvaṃsapūrvvakaparasvattvotpattiḥ, karmmadhārayaḥ .) bahu-
dānaṃ . aparimitadānaṃ . yathā, —
“atidāne balirbaddhaḥ atimāne ca kauravāḥ .
atirūpe hṛtā sītā sarvvamatyantagarhitam ..
iti cāṇakyaḥ ..