• Home
  • Sanskrit
  • About
  • aticchatraḥ

    See also aticchatra, aticchattra, atichatra.


    Apte Practical Sanskrit-English Dictionary

    p. 31, col. 1.
    aticchatraḥ trā, cchatrakā [atikrāṃtaḥ chatraṃ tulyākāreṇa] A mushroom, anise, principally Anesum or Anethum Sowa; N. of another plant, Barleria Longifolia. (°traḥ is said by Amara to be jalatṛṇabhedaḥ Mar. śetagavata; and °trā = śatapuṣpā Mar. śopa).

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 41.
    aticchatraḥ, aticchagrā, aticchatrakā [atikrāntaḥ chatraṃ tulyākāreṇa] A mushroom, anise, principally Anesum or Anethum Sowa (Mar. śopā) N. of another plant, Barleria Longifolia. (˚traḥ is said by Amara to be jalatṛṇabhedaḥ) (Mar. śetagavata); and ˚trā = śatapuṣpā (Mar. śopa).

    Śabdakalpadruma

    vol. 1, p. 26.
    aticchatraḥ , puṃ, (chādyate ācchādyate'nena chad +
    ṇic + karaṇe ṣṭran . atikrāntaśchatram iti
    vyutpattyā chatrātikramakārī .) bhūtatṛṇaṃ . iti
    rājanirghaṇṭaḥ .. jalatṛṇaviśeṣaḥ . aruṇavarṇakulyā-
    khāḍā iti khyātaḥ . iti ratnamālā .. chatrā .
    kāṭachāti . bhum̐ichāti . poyālachāti iti
    khyātā . ityamaraḥ ..