• Home
  • Sanskrit
  • About
  • aticāraḥ

    See also aticāra.


    Apte Practical Sanskrit-English Dictionary

    p. 31, col. 1.
    aticāraḥ

    1 Transgression.

    2 Excelling,

    3 Overtaking &c.

    4 Accelerated motion of planets (kujādipaṃcagrahāṇāṃ svasvākrāṃtarāśiṣu bhogakālamullaṃghya rāśyaṃtaragamanaṃ); passage from one zodiacal sign to another.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 41.
    aticāraḥ 1 Transgression. -2 Excelling. -3 Overtaking &c. -4 Accelerated motion of planets (kujādi- pañcagrahāṇāṃ svasvākrāntarāśiṣu bhogakālamullaṅghya rāśyantaragamanam); passage from one zodiacal sign to another. -5 Violation of justice Kau. A.4.

    Vācaspatyam

    p. 99, col. 2.
    aticāraḥ pu0 atikramya svasvabhogakālamullaṅghya cāraḥ rāśya-
    ntaragamanam . jyotiṣokte bhaumādipañcakasya svasvākrāntarā-
    śiṣu bhogakālamullaṅghya rāśyantaragamane . aticāraśca graha-
    gatiśabde vakṣyamāṇena ravirmāsaṃ niśānāthaḥ sapādadivasa-
    dvaya mityādinoktabhogakālabhedollaṅghanena grahāṇāṃ atiśīghra-
    gatyā alpakālenaiva ākrāntarāśimupabhujya rāśyantaragama-
    nam . tacca vistareṇa grahagatiśabde vakṣyate . yadāti-
    cāraṃ surarājamantrīti aticāraṃ gate jīve iti
    go'jālikumbhetarago'ticāraga iti ca jyotiṣam .
    guroraticāre kālāśuddhiśca akālaśabde darśitā . ati-
    kramya gamane ca .

    Śabdakalpadruma

    vol. 1, p. 26.
    aticāraḥ , puṃ, (atikramya caraṇaṃ gamanam ati + cara
    + bhāve ghañ .) śīghragamanaṃ . atikramya gamanaṃ .
    kujādipañcagrahāṇāṃ rāśibhogakālāsamāptau
    rāśyantaragamanaṃ . tatra pūrvvarāśigamane vakrāti-
    cāraḥ . pararāśigamane aticāraḥ . etau guro-
    ścedakālo bhavati . gurustu yadi punaḥ pūrvvarāśiṃ
    nāyāti tadā mahāticāraḥ . tena luptasambatsaro
    bhavati . grahāṇāṃ svabhojyamānarāśāvapi vakrā¯ti-
    cārau bhavataḥ .. tatra nākālaḥ . iti smṛti-
    jyotiṣe ..