aticāraḥ
See also
aticāra.
Apte Practical Sanskrit-English Dictionary
☞
p. 31, col. 1.
aticāraḥ 1 Transgression.
2 Excelling,
3 Overtaking &c.
4 Accelerated motion of planets (
kujādipaṃcagrahāṇāṃ svasvākrāṃtarāśiṣu bhogakālamullaṃghya rāśyaṃtaragamanaṃ); passage from one zodiacal sign to another.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 41.
aticāraḥ 1 Transgression. -2 Excelling. -3 Overtaking &c. -4 Accelerated motion of planets (kujādi- pañcagrahāṇāṃ svasvākrāntarāśiṣu bhogakālamullaṅghya rāśyantaragamanam); passage from one zodiacal sign to another. -5 Violation of justice Kau. A.4.
Vācaspatyam
☞
p. 99, col. 2.
aticāraḥ pu0 atikramya svasvabhogakālamullaṅghya cāraḥ rāśya-
ntaragamanam . jyotiṣokte bhaumādipañcakasya svasvākrāntarā-
śiṣu bhogakālamullaṅghya rāśyantaragamane . aticāraśca graha-
gatiśabde vakṣyamāṇena “ravirmāsaṃ niśānāthaḥ sapādadivasa-
dvaya” mityādinoktabhogakālabhedollaṅghanena grahāṇāṃ atiśīghra-
gatyā alpakālenaiva ākrāntarāśimupabhujya rāśyantaragama-
nam . tacca vistareṇa grahagatiśabde vakṣyate . “yadāti-
cāraṃ surarājamantrīti” “aticāraṃ gate jīve” iti
“go'jālikumbhetarago'ticāraga” iti ca jyotiṣam .
guroraticāre kālāśuddhiśca akālaśabde darśitā . ati-
kramya gamane ca .
Śabdakalpadruma
☞
vol. 1,
p. 26.
aticāraḥ , puṃ, (atikramya caraṇaṃ gamanam ati + cara
+ bhāve ghañ .) śīghragamanaṃ . atikramya gamanaṃ .
kujādipañcagrahāṇāṃ rāśibhogakālāsamāptau
rāśyantaragamanaṃ . tatra pūrvvarāśigamane vakrāti-
cāraḥ . pararāśigamane aticāraḥ . etau guro-
ścedakālo bhavati . gurustu yadi punaḥ pūrvvarāśiṃ
nāyāti tadā mahāticāraḥ . tena luptasambatsaro
bhavati . grahāṇāṃ svabhojyamānarāśāvapi vakrā¯ti-
cārau bhavataḥ .. tatra nākālaḥ . iti smṛti-
jyotiṣe ..