• Home
  • Sanskrit
  • About
  • atibhūmiḥ

    See also atibhūmi.


    Apte Practical Sanskrit-English Dictionary

    p. 33, col. 1.
    atibhūmiḥ f.

    1 Excess, culmination, highest pitch; °miṃ gam-yā to go to excess, to reach the climax; °miṃ tasyā abhiniveśo gamiṣyati Māl. 2; miṃ gatonurāgaḥ 7; tatra sarvalokasya° miṃ gataḥ pravādaḥ ibid. widely known, become notorious, noised abroad; °mimayaṃ gato na śakyate nivartayituṃ K. 156; sarvotsavānābhatibhūmimivādhiśayānā 158; sarvapauruṣātibhūmiḥ Dk. 30; °miṃ gatena raṇaraṇakena U. 1, Śi. 9. 78, 10. 80.

    2 Boldness, impropriety, violation of due limits (amaryādā); vipadi na dūṣitātibhūmiḥ Śi. 8. 20.

    3 Eminence, superiority.

    4 Extensive land.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 44.
    atibhūmiḥ f. 1 Excess, culmination, highest pitch; ˚miṃ gam-yā to go to excess, to reach the climax; ˚miṃ tasyā abhiniveśo gamiṣyati Māl.2; ˚miṃ gatonurāgaḥ 7; tatra sarva- lokasya ˚miṃ gataḥ pravādaḥ ibid. widely known, become notorious, noised abroad; ˚mimayaṃ gato na śakyate nivartayitum K.156; sarvotsavānāmatibhūmimivādhiśayānā 158; sarvapauruṣātibhūmiḥ Dk.30; ˚miṃ gatena raṇaraṇakena U.1, praṇayātibhūmimagaman Śi.9.78, 10.80. -2 Boldness, impropriety, violation of due limits (amaryādā); vipadi na dūṣitātibhūmiḥ Śi.3.20. -3 Eminence, superiority. -4 Extensive land.

    Śabdakalpadruma

    vol. 1, p. 27.
    atibhūmiḥ , strī, (atiśayitā bhūmirmmaryyādā
    karmmadhārayaḥ, atimaryyādā .) ādhikyaṃ . yathā . prāpya
    manmathamadādatibhūmiṃ duḥsahastanabharāḥ suratasyeti
    māghaḥ .. atiśayitabhūmiḥ ..