atibhūmiḥ
See also
atibhūmi.
Apte Practical Sanskrit-English Dictionary
☞
p. 33, col. 1.
atibhūmiḥ f. 1 Excess, culmination, highest pitch;
°miṃ gam-yā to go to excess, to reach the climax;
°miṃ tasyā abhiniveśo gamiṣyati Māl. 2;
miṃ gatonurāgaḥ 7;
tatra sarvalokasya° miṃ gataḥ pravādaḥ ibid. widely known, become notorious, noised abroad;
°mimayaṃ gato na śakyate nivartayituṃ K. 156;
sarvotsavānābhatibhūmimivādhiśayānā 158;
sarvapauruṣātibhūmiḥ Dk. 30;
°miṃ gatena raṇaraṇakena U. 1,
Śi. 9. 78, 10. 80.
2 Boldness, impropriety, violation of due limits (
amaryādā);
vipadi na dūṣitātibhūmiḥ Śi. 8. 20.
3 Eminence, superiority.
4 Extensive land.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 44.
atibhūmiḥ f. 1 Excess, culmination, highest pitch; ˚miṃ gam-yā to go to excess, to reach the climax; ˚miṃ tasyā abhiniveśo gamiṣyati Māl.2; ˚miṃ gatonurāgaḥ 7; tatra sarva- lokasya ˚miṃ gataḥ pravādaḥ ibid. widely known, become notorious, noised abroad; ˚mimayaṃ gato na śakyate nivartayitum K.156; sarvotsavānāmatibhūmimivādhiśayānā 158; sarvapauruṣātibhūmiḥ Dk.30; ˚miṃ gatena raṇaraṇakena U.1, praṇayātibhūmimagaman Śi.9.78, 10.80. -2 Boldness, impropriety, violation of due limits (amaryādā); vipadi na dūṣitātibhūmiḥ Śi.3.20. -3 Eminence, superiority. -4 Extensive land.
Śabdakalpadruma
☞
vol. 1,
p. 27.
atibhūmiḥ , strī, (atiśayitā bhūmirmmaryyādā
karmmadhārayaḥ, atimaryyādā .) ādhikyaṃ . yathā . prāpya
manmathamadādatibhūmiṃ duḥsahastanabharāḥ suratasyeti
māghaḥ .. atiśayitabhūmiḥ ..