• Home
  • Sanskrit
  • About
  • atibhāraḥ


    Apte Practical Sanskrit-English Dictionary

    p. 33, col. 1.
    atibhāraḥ is an alternate of atibharaḥ. atibha(bhā)raḥ

    1 Excessive burden, great load; ko'tibhāraḥ samarthānāṃ Pt. 1. 22; iti manasi nyastaciṃtātibhāraḥ Ratn. 3. 5; sā muktakaṃṭhaṃ vyasanātibhārāt cakraṃda R. 14. 68 through excessive grief; duḥkhātibhāropi laghuḥ sa mene Ki. 3. 33.

    2 Speed.

    3 Excessive obscurity (of a sentence).

    Comp.

    ga [atibhāraṃ gṛhītvāpi gacchati] a mule.

    Vācaspatyam

    p. 102, col. 1.
    atibhāraḥ pu0 atyantobhāraḥ gurutvam svakāryyakaraṇe kṣamatā-
    viśeṣo vā . atyantagaurave atyantabhāre, na cātibhāraḥ
    samarthānāmiti . atiśaye sā muktakaṇṭhaṃ vyasanātibhā-
    rāt cakranda vignā kurarīva bhūya iti raghuḥ . vege ca .