atadguṇaḥ (Rhet.) The ‘nonborrower’, N. of a figure of speech in which the thing in question does not assume the quality of another though there is a reason for it; paraguṇānanuhārastvasya tatsyādatadguṇaḥ; e. g.dhavalosiyadyapi suṃdara tathāpi tvayā mama raṃjitaṃ hṛdayam .rāgapūritepi hṛdaye subhaga nihito na raktosi .. K. P. 10; or saṃgatānyaguṇānaṃgīkāramāhuratadguṇam . ciraṃ rāgiṇi maccitte nihitopi narajyasi .. Kuval. Comp.—saṃvijñānaḥ N. of a variety of Bahuvrīhi; e. g. (pb) dṛṣṭasamudramānaya; atra guṇībhūtasya samudrasyanānayane'nvayaḥ iti °naḥ bahuvrīhiḥ; laṃbakarṇamānayaiti tu tadguṇasaṃvijñānaḥ. Tv.
atadguṇaḥ (Rhet.) The 'non-borrower', N. of a figure of speech in which the thing in question does not assume the quality of another, though there is a reason for it; paraguṇānanuhārastvasya tatsyādatadguṇaḥ; e. g.dhavalo' si yadyapi sundara tathāpi tvayā mama rañjitaṃ hṛdayam | rāgapūrite'pi hṛdaye subhaga nihito na rakto'si || K.P.10; or saṃgatānyaguṇānaṅgīkāramāhura- tadguṇam | ciraṃ rāgiṇi maccitte nihito'pi na rajyasi || Kuval. -Comp. -saṃvijñānaḥ N. of a variety of Bahuvrīhi; e. g.dṛṣṭasamudramānaya; atra guṇībhūtasya samudrasya nānayane'nvayaḥ iti˚ naḥ bahuvrīhiḥ; lambakarṇamānaya iti tu tadguṇasaṃvijñānaḥ. Tv.