• Home
  • Sanskrit
  • About
  • atadguṇaḥ

    See also atadguṇa.


    Apte Practical Sanskrit-English Dictionary

    p. 28, col. 3.
    atadguṇaḥ (Rhet.) The ‘nonborrower’, N. of a figure of speech in which the thing in question does not assume the quality of another though there is a reason for it; paraguṇānanuhārastvasya tatsyādatadguṇaḥ; e. g. dhavalosi yadyapi suṃdara tathāpi tvayā mama raṃjitaṃ hṛdayam . rāgapūritepi hṛdaye subhaga nihito na raktosi .. K. P. 10; or saṃgatānyaguṇānaṃgīkāramāhuratadguṇam . ciraṃ rāgiṇi maccitte nihitopi na rajyasi .. Kuval.

    Comp.

    saṃvijñānaḥ N. of a variety of Bahuvrīhi; e. g. (pb) dṛṣṭasamudramānaya; atra guṇībhūtasya samudrasya nānayane'nvayaḥ iti °naḥ bahuvrīhiḥ; laṃbakarṇamānaya iti tu tadguṇasaṃvijñānaḥ. Tv.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 38.
    atadguṇaḥ (Rhet.) The 'non-borrower', N. of a figure of speech in which the thing in question does not assume the quality of another, though there is a reason for it; paraguṇānanuhārastvasya tatsyādatadguṇaḥ; e. g. dhavalo' si yadyapi sundara tathāpi tvayā mama rañjitaṃ hṛdayam | rāgapūrite'pi hṛdaye subhaga nihito na rakto'si || K.P.10; or saṃgatānyaguṇānaṅgīkāramāhura- tadguṇam | ciraṃ rāgiṇi maccitte nihito'pi na rajyasi || Kuval. -Comp. -saṃvijñānaḥ N. of a variety of Bahuvrīhi; e. g. dṛṣṭasamudramānaya; atra guṇībhūtasya samudrasya nānayane'nvayaḥ iti˚ naḥ bahuvrīhiḥ; lambakarṇamānaya iti tu tadguṇasaṃvijñānaḥ. Tv.