See also atta.
r. 1st cl. (atati) To go, to move or approach progressively and
continually. With an indicatory i. ati (aṃtati) To bind.
‘bandhane'ntati, sātatyagamane'tati, cintayet .’ (ślo. 94) iti devaḥ .
sātatyagamanam = santatagamanam .
ātakaḥ-tikā, ātakaḥ-tikā, atitiṣakaḥ-ṣikā;
atitā-trī, ātayitā-trī, atitiṣitā-trī; (a) atan-ntī, ātayan-ntī, atitiṣan-ntī;
atiṣyan-ntī-tī, ātayiṣyan-tī-ntī, atitiṣiṣyan-ntī-tī;
ātayamānaḥ, ātayiṣyamāṇaḥ;
at-atau-ataḥ, mārgāt; (ā) atitam-taḥ-tavān, ātitaḥ, atitiṣitam-taḥ-tavān;
ataḥ A, padātiḥ 1, mārgātaḥ, ātaḥ, atitiṣuḥ, ātitayiṣuḥ;
atitavyam, ātayitavyam, atitiṣitavyam;
atanīyam, ātanīyam, atitiṣaṇīyam;
ātyam, ātyam, atitiṣyam;
īṣadataḥ, durataḥ, svataḥ; īṣadātaḥ, durātaḥ, svātaḥ;
atyamānaḥ, ātyamānaḥ, atitiṣyamāṇaḥ;
ātaḥ, ātaḥ, atitiṣaḥ;
atitum, ātayitum, atitiṣitum;
attiḥ, ātanā, atitiṣā, ātitayiṣā;
atanam, ātanam, atitiṣaṇam;
atitvā, ātayitvā, atitiṣitvā;
samatya, samātya, samatitiṣya;
ātam 2, atitvā 2, ātam 2, ātayitvā 2, atitiṣam 2; atitiṣitvā 2; 2 atithiḥ, ātmā 3 ..
[Footnote](a). ‘grāmaṃ grāmāya vā atan-’ ityatra ‘gatyarthakarmaṇi—’ (2-3-12.) ityanena
dvitīyācaturthyau bhavataḥ .
[Footnote](ā). ‘atito grāmam, atito grāmaḥ, atitaṃ devadattena, idameṣāmatitam .’
ityādau ‘gatyarthākarmaka—’ (3-4-72) iti, ‘kto'dhikaraṇe ca dhrauvyagati—’
(3-4-76) iti ca krameṇa kartṛ-karma-bhāva-adhikaraṇeṣu ktaḥ pratyayaḥ .
[Footnote]A. ‘abhiyā'tāvaraṃ tuṅgaṃ bhūbhṛtaṃ ruciraṃ
puraḥ . karkaśaṃ prasthitaṃ dhāma sasattvaṃ
puṣkarekṣaṇam .’ bha. kā. 10-21.
atasyāvaraḥ . pacādyac
[Footnote]1. ‘pādasya padājyāti—’ (6-3-52)
iti padbhāvaḥ . auṇādika iṇū pratyayaḥ .
[Footnote]2. daśapādyuṇādivṛttau 1-44. ithin
pratyayaḥ .
[Footnote]3. maniṇ pratyayaḥ 6-81. da-u.