• Home
  • Sanskrit
  • About
  • ata

    See also atta.


    Wilson Sanskrit-English Dictionary

    p. 15.
    ata r. 1st cl. (atati) To go, to move or approach progressively and continually. With an indicatory i. ati (aṃtati) To bind.

    Śabdasāgara Sanskrit-English Dictionary

    p. 13, col. 1.
    ata

    r. 1st cl. (atati) To go, to move or approach progressively and
    continually. With an indicatory i. ati (aṃtati) To bind.

    Schmidt Nachträge zum Sanskrit-Wörterbuch

    p. 13, col. 3.
    °ata wandernd = herumfliegend [von Pfeilen gesagt], H 43, 224 in °āśāta. °

    Vācaspatyam

    p. 97, col. 2.
    ata bandhane idit bhvā0 para0 saka0 seṭ . antati . āntīt
    samantati kapota iva gatadhimiti vedaḥ .
    p. 97, col. 2.
    ata bandhane bhvādi0 para0 saka0 seṭ . atati . ātīt .
    p. 97, col. 2.
    ata prāpaṇe, sātatye, gatau ca bhvādi0 para0 saka0 seṭ .
    atati . ātīt . kta atitaḥ . in (padātiḥ)
    atithirabhyatati gṛhān prati iti vedaḥ .

    Śabdakalpadruma

    vol. 1, p. 25.
    ata , i bandhane (iditvāt num bhvādiṃ seṭ paraṃ)
    iti kavikalpadrumaḥ .. atīti bandhe . śeṣo dīrghā-
    dirityanyaḥ . ataeva antyate īntyate . svamate tu
    antyate intyate . chando'nurodhādubhayatra ikāraḥ ..
    iti durgādāsaḥ ..
    vol. 1, p. 25.
    ata ī bandhane . iti kavikalpadrumaḥ ..
    vol. 1, p. 25.
    ata sātatyagate . iti kavikalpadrumaḥ .. sātatyagataṃ
    nairantaryyeṇa bhramaṇaṃ prāpaṇañca . atati vāyuḥ .
    atati sūryyo gaganaṃ prāpnotītyarthaḥ . iti durgā-
    dāsaḥ .

    Kṛdantarūpamālā

    p. 17.
    (19) “ata sātatyagamane” (I-bhvādiḥ-38-saka. se. para.)

    ‘bandhane'ntati, sātatyagamane'tati, cintayet .’ (ślo. 94) iti devaḥ .

    sātatyagamanam = santatagamanam .

    ātakaḥ-tikā, ātakaḥ-tikā, atitiṣakaḥ-ṣikā;

    atitā-trī, ātayitā-trī, atitiṣitā-trī; (a) atan-ntī, ātayan-ntī, atitiṣan-ntī;

    atiṣyan-ntī-tī, ātayiṣyan-tī-ntī, atitiṣiṣyan-ntī-tī;

    ātayamānaḥ, ātayiṣyamāṇaḥ;

    at-atau-ataḥ, mārgāt; (ā) atitam-taḥ-tavān, ātitaḥ, atitiṣitam-taḥ-tavān;

    ataḥ A, padātiḥ 1, mārgātaḥ, ātaḥ, atitiṣuḥ, ātitayiṣuḥ;

    atitavyam, ātayitavyam, atitiṣitavyam;

    atanīyam, ātanīyam, atitiṣaṇīyam;

    ātyam, ātyam, atitiṣyam;

    īṣadataḥ, durataḥ, svataḥ; īṣadātaḥ, durātaḥ, svātaḥ;

    atyamānaḥ, ātyamānaḥ, atitiṣyamāṇaḥ;

    ātaḥ, ātaḥ, atitiṣaḥ;

    atitum, ātayitum, atitiṣitum;

    attiḥ, ātanā, atitiṣā, ātitayiṣā;

    atanam, ātanam, atitiṣaṇam;

    atitvā, ātayitvā, atitiṣitvā;

    samatya, samātya, samatitiṣya;

    ātam 2, atitvā 2, ātam 2, ātayitvā 2, atitiṣam 2; atitiṣitvā 2; 2 atithiḥ, ātmā 3 ..

    [Footnote](a). ‘grāmaṃ grāmāya vā atan-’ ityatra ‘gatyarthakarmaṇi—’ (2-3-12.) ityanena

    dvitīyācaturthyau bhavataḥ .

    [Footnote](ā). ‘atito grāmam, atito grāmaḥ, atitaṃ devadattena, idameṣāmatitam .’

    ityādau ‘gatyarthākarmaka—’ (3-4-72) iti, ‘kto'dhikaraṇe ca dhrauvyagati—’

    (3-4-76) iti ca krameṇa kartṛ-karma-bhāva-adhikaraṇeṣu ktaḥ pratyayaḥ .

    [Footnote]A. ‘abhiyā'tāvaraṃ tuṅgaṃ bhūbhṛtaṃ ruciraṃ

    puraḥ . karkaśaṃ prasthitaṃ dhāma sasattvaṃ

    puṣkarekṣaṇam .’ bha. . 10-21.

    atasyāvaraḥ . pacādyac

    [Footnote]1. ‘pādasya padājyāti—’ (6-3-52)

    iti padbhāvaḥ . auṇādika iṇū pratyayaḥ .

    [Footnote]2. daśapādyuṇādivṛttau 1-44. ithin

    pratyayaḥ .

    [Footnote]3. maniṇ pratyayaḥ 6-81. da-u.