akathaha
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
	
	☞
	
	
	p. 1, col. 3.
	
	
akathaha n. a kind of diagram.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
	
	☞
	
	vol. 5,
	p. 942.
	
	
akathaha  und 
°cakra n. Bez. 
eines best. Diagramms Verz. d. Oxf. H. 88,a,35. 93,a,32. 95,b,42. 96,b. 
— Vgl. mahākathaha .
 
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
	
	☞
	
	vol. 1,
	p. 1, col. 3.
	
	
akathaha °caka n. ein best. Diagramm.
Vācaspatyam
	
	☞
	
	
	p. 38, col. 1.
	
	
akathaha na0 a, ka, tha, ha, ityādivarṇasaṃghakrameṇa varṇasamudāyo- 
'styasmin ac . tantroktamantragrahaṇārthaṃ tattanmantrāṇāṃ śubhā- 
śubhavicāropayogini cakrabhede tatsvarūpaṃ yathā rudrayāmale . 
“vakṣye'kathahacakrākhyaṃ sarvvacakrottamottamam . yasya vicāra- 
mātreṇa kāmarūpī bhavennaraḥ .. tatprakāraṃ vīranātha . 
kramaśaḥ kramaśaḥ śṛṇu . caturasre likhet varṇṇān catuḥ- 
koṣṭhasamanvite .. catuḥkoṣṭha—catukoṣṭhacaturgṛhasamanvitam . 
mandiraṃ ṣoḍaśaṃ proktaṃ sarvvakarmmārthasiddhidam .. catu- 
rasraṃ likhet koṣṭhaṃ catuṣkoṣṭhasamanvitam . punaścatuṣkaṃ tatrāpi 
likheddhīmān krameṇa tu .. sarvveṣu gṛhamadhyeṣu prādakṣiṇya 
krameṇa tu . akārādikṣakārāntān likhitvā gaṇayet- 
tataḥ .. candramagniṃ rudravarṇaṃ navamaṃ yugalantathā .. vedamaṅkaṃ 
daśa rasaṃ vasuṃ ṣoḍaśameva ca . caturdaśaṃ bhāskaraṃ ca sapta pañca- 
daśeti ca .. vahnīndu koṣṭhagaṃ varṇapañcāśaikaṃ mayoditam . 
etadaṅkasthitān varṇān gaṇayet tadanantaram .. nāmādyakṣara- 
mārabhya yāvat mantrādimākṣaram . caturbhiḥ koṣṭhairekaikamiti 
koṣṭhacatuṣṭayam .. punaḥ koṣṭhagakoṣṭheṣu savyato nāmakāditaḥ . 
siddhaḥ sādhyaḥ susiddho'riḥ kramaśo gaṇayet vaśī .. siddhaḥ 
sidhyati kālena sādhyastu japahomataḥ . susiddho grahaṇāj- 
jñānī śatrurhanti cirāyuṣam . siddhastu bāndhavaḥ proktaḥ 
sādhyaḥ sevaka ucyate . susiddhaḥ poṣakaḥ proktaḥ śatrurghātaka 
ucyate . siddhakoṣṭhasthitā varṇā bāndhavāḥ sarvakāmadāḥ . 
japena bandhuḥ siddhaḥ syāt sevako'dhikasevanāt .. puṣṇāti 
poṣako'bhīṣṭaṃ ghātako nāśayet dhruvam . siddho yathoktakālena 
dviguṇāt siddhasādhyakaḥ .. tatsusiddho'rddhajapyena siddhāri- 
rhanti bāndhavān . sādhyasiddho dviguṇataḥ sādhyasādhyo 
nirarthakaḥ .. tatsusiddho dvighnajapāt sādhyārirhanti 
gotrajān . susiddhasiddho'rddhajapāt tat sādhyo dviguṇādhi- 
kāt . tatsusiddho grahādeva susiddhāriḥ sagotrahā .. 
arisiddhaḥ sutān hanyāt arisādhyastu kanyakāḥ . tat- 
susiddhastu patnīghnastadarirhanti sādhakamiti” .. etacca sarvva- 
mantreṣu siddhādicakratvena vyavahriyate .