akarmma
See also
akarma.
Śabdakalpadruma
	
	☞
	
	vol. 1,
	p. 2.
	
	
akarmma , [n] klī, (na karmma . nañsamāsaḥ .) aka- 
raṇīyakāryyaṃ . yathā, — 
“kiṃ karmma kimakarmmeti kavayo'pyatra mohitāḥ . 
tatte karmma pravakṣyāmi yajjñātvā mokṣyase'śubhāt .. 
karmmaṇo hyapi boddhavyaṃ boddhavyañca vikarmmaṇaḥ . 
akarmmaṇaśca boddhavyaṃ gahanā karmmaṇo gatiḥ .. 
karmmaṇyakarmma yaḥ paśyedakarmmaṇi ca karmma yaḥ . 
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmmakṛt” .. 
iti śrībhagavadgītāyāṃ 4 adhyāye 16 . 17 . 
18 ślokāḥ .. (apraśastaṃ karmma . karmmābhāvaḥ . 
duṣkarmma .)