• Home
  • Sanskrit
  • About
  • akṣoṭaḥ

    See also akṣoṭa.


    Apte Practical Sanskrit-English Dictionary

    p. 8, col. 3.
    akṣoṭaḥ [akṣ-oṭa; akṣasya bibhītakasyeva uṭāni parṇānyasya vā Tv.]

    1 N. of a tree parvatīyapīlu (Mar. ḍoṃgarī akroḍa).

    2 A walnut; a tree bearing an oily nut.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 10.
    akṣoṭaḥ [akṣ- oṭa; akṣasya bibhītakasyeva uṭāni parṇānyasya vā Tv.] 1 N. of a tree parvatīyapīlu (Mar. ḍoṃgarī akroḍa). 2 A walnut; a tree bearing an oily nut. also akṣoṭaka; ...āmrairakṣoṭakaistadā Parṇāl.4.61.

    Śabdakalpadruma

    vol. 1, p. 6.
    akṣoṭaḥ puṃ, (akṣṇoti . akṣū vyāptau saṃghāte ca .
    bāhulakādoṭaḥ .. akṣasyeva uṭāḥ parṇāni asya
    iti vā .) akṣoḍavṛkṣaḥ . sa ca parvvatajapīlu-
    vṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. ākhroṭ iti
    hindībhāṣā . iti rājanirghaṇṭaḥ ..
    pīlaḥ śailabhavo'kṣoṭaḥ karparālaśca kīrttitaḥ .
    akṣoṭako'pi vātādasadṛśaḥ kaphapittakṛt ..
    iti bhāvaprakāśaḥ ..