• Home
  • Sanskrit
  • About
  • akṣoḍaḥ

    See also akṣoḍa.


    Apte Practical Sanskrit-English Dictionary

    p. 8, col. 3.
    akṣoḍaḥ [akṣ-oḍa; akṣaḥ bibhītakaḥ iva oḍati patraiḥ saṃhanyate; uḍ-ac vā Tv.] also written as akṣoṭa-ḍa-ḍaka, ākṣoṭa, ākhoḍa, ākhoḍaka &c.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 10.
    akṣoḍaḥ [akṣ oḍa; akṣaḥ bibhītakaḥ iva oḍati patraiḥ saṃhanyate; uḍ-ac vā Tv.] also written as akṣoṭa-ḍa-ḍaka, -ākṣoṭa, ākhoḍa, ākhoḍaka &c.

    Śabdakalpadruma

    vol. 1, p. 6.
    akṣoḍaḥ puṃ, (akṣṇoti iti akṣa + oḍapratyayaḥ .)
    parvvatotpannapīluvṛkṣaḥ . tatparyyāyaḥ . karparālaḥ 2
    kandarālaḥ 3 ākṣoḍaḥ 4 akṣoṭaḥ 5 ākṣoṭaḥ 6 .
    ityamaraḥ taṭṭīkā ca ..