akṣoḍaḥ
See also
akṣoḍa.
Apte Practical Sanskrit-English Dictionary
☞
p. 8, col. 3.
akṣoḍaḥ [
akṣ-oḍa; akṣaḥ bibhītakaḥ iva oḍati patraiḥ saṃhanyate; uḍ-ac vā Tv.] also written as
akṣoṭa-ḍa-ḍaka, ākṣoṭa,
ākhoḍa, ākhoḍaka &c.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 10.
akṣoḍaḥ [akṣ oḍa; akṣaḥ bibhītakaḥ iva oḍati patraiḥ saṃhanyate; uḍ-ac vā Tv.] also written as akṣoṭa-ḍa-ḍaka, -ākṣoṭa, ākhoḍa, ākhoḍaka &c.
Śabdakalpadruma
☞
vol. 1,
p. 6.
akṣoḍaḥ puṃ, (akṣṇoti iti akṣa + oḍapratyayaḥ .)
parvvatotpannapīluvṛkṣaḥ . tatparyyāyaḥ . karparālaḥ 2
kandarālaḥ 3 ākṣoḍaḥ 4 akṣoṭaḥ 5 ākṣoṭaḥ 6 .
ityamaraḥ taṭṭīkā ca ..