• Home
  • Sanskrit
  • About
  • akṣipaṭala


    Wilson Sanskrit-English Dictionary

    p. 4.
    akṣipaṭala n. (-la) A coat of the eye.

    E. akṣi and paṭala a coat.

    Yates Sanskrit-English Dictionary

    p. 4, col. 1.
    akṣi-paṭala (laṃ) 1. n. Coat of the
    eye.

    Goldstücker Sanskrit-English Dictionary

    p. 7, col. 2.
    akṣipaṭala Tatpur. n. (-lam) A coat of the eye. E. akṣi

    and paṭala.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 3, col. 3.
    akṣi—paṭala n. coat of the eye, L.

    Śabdasāgara Sanskrit-English Dictionary

    p. 4, col. 1.
    akṣipaṭala

    n. (-laṃ) A coat of the eye.

    E. akṣi and paṭala a coat.

    Vācaspatyam

    p. 43, col. 1.
    akṣipaṭala is an alternate of akṣapaṭala. akṣa(kṣi)paṭala na0 akṣṇaḥ netrasya paṭalamivācchādakatvāt .
    netrasyāvarake kośabhede netrarogabhede (chāni) ca . paṭalastha-
    rogabhedādi śuśrute uktaṃ yathā
    masūradalamātrāntu pañcabhūtaprasādajām . khadyotavisphuli-
    ṅgābhāṃ siddhāṃ tejobhiravyayaiḥ .. āvṛtāṃ paṭalenākṣṇorvā-
    hyena vivarākṛtim . śītasātmyāṃ nṛṇāṃ dṛṣṭimāhurnayana
    cintakāḥ .. rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca
    pracakṣmahe . paṭalānupraviṣṭasya timirasya ca lakṣaṇam ..
    śirābhirabhisamprāpya viguṇo'bhyantare bhṛśam . prathame paṭale
    doṣo yasya dṛṣṭau vyavasthitaḥ .. avyaktāni sa rūpāṇi
    sarvvāṇyeva prapaśyati . dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ
    gate . makṣikāḥ maśakān keśān jālakāni ca paśyati .
    maṇḍalāni patākāśca marīcīḥ kuṇḍalāni ca .. pariplavāṃśca
    vividhān varṣamabhraṃ tamāṃsi vā . dūrasthānyapi rūpāṇi
    manyate ca samīpataḥ .. samīpasthāni dūre ca dṛṣṭergocara-
    vibhramāt . yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati ..
    ūrddhvaṃ paśyati nādhastāttṛtīyaṃ paṭalaṃ gate . mahāntyapi ca
    rūpāṇi cchāditānīva vāsasā .. karṇanāsākṣiyuktāni
    viparītāni vīkṣate .. yathādoṣañca rajyeta dṛṣṭirddoṣe balī-
    yasi .. adhaḥsthite samīpasthaṃ dūrasthañcoparisthite . pārśva-
    sthite tathā doṣe 'pārśvasthānīva paśyati .. samantataḥ sthite
    doṣe saṅkulānīva paśyati . dṛṣṭimadhyagate doṣe sa ekaṃ manyate
    dvidhā .. dvidhāsthite tridhā paśyedbahudhā cānavasthite . timi-
    rākhyaḥ sa vai doṣaścaturthapaṭalaṅgataḥ .. ruṇaddhi sarvato dṛṣṭiṃ
    liṅganāśaḥ sa ucyate . tasminnapi tamobhūte nātirūḍhe
    mahāgade .. candrādityau sanakṣatrāvantarikṣe ca vidyutaḥ .
    nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati .. sa eva
    liṅganāśastu nīlikākācasaṃjñitaḥ iti .
    akṣāṇāṃ vyavahārāṇāṃ paṭalamastyasya ac 6 ta0 . akṣa-
    darśake dharmmādhyakṣe pu0 .