akṣipaṭala
Wilson Sanskrit-English Dictionary
☞
p. 4.
akṣipaṭala n. (
-la) A coat of the eye.
E. akṣi and paṭala a coat.
Yates Sanskrit-English Dictionary
☞
p. 4, col. 1.
akṣi-paṭala (laṃ) 1. n. Coat of the
eye.
Goldstücker Sanskrit-English Dictionary
☞
p. 7, col. 2.
akṣipaṭala Tatpur. n. (
-lam) A coat of the eye. E.
akṣi and paṭala.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 3, col. 3.
akṣi—paṭala n. coat of the eye,
L.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 4, col. 1.
akṣipaṭala n. (-laṃ) A coat of the eye.
E. akṣi and paṭala a coat.
Vācaspatyam
☞
p. 43, col. 1.
akṣipaṭala is an alternate of akṣapaṭala. akṣa(kṣi)paṭala na0 akṣṇaḥ netrasya paṭalamivācchādakatvāt .
netrasyāvarake kośabhede netrarogabhede (chāni) ca . paṭalastha-
rogabhedādi śuśrute uktaṃ yathā
“masūradalamātrāntu pañcabhūtaprasādajām . khadyotavisphuli-
ṅgābhāṃ siddhāṃ tejobhiravyayaiḥ .. āvṛtāṃ paṭalenākṣṇorvā-
hyena vivarākṛtim . śītasātmyāṃ nṛṇāṃ dṛṣṭimāhurnayana
cintakāḥ .. rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca
pracakṣmahe . paṭalānupraviṣṭasya timirasya ca lakṣaṇam ..
śirābhirabhisamprāpya viguṇo'bhyantare bhṛśam . prathame paṭale
doṣo yasya dṛṣṭau vyavasthitaḥ .. avyaktāni sa rūpāṇi
sarvvāṇyeva prapaśyati . dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ
gate . makṣikāḥ maśakān keśān jālakāni ca paśyati .
maṇḍalāni patākāśca marīcīḥ kuṇḍalāni ca .. pariplavāṃśca
vividhān varṣamabhraṃ tamāṃsi vā . dūrasthānyapi rūpāṇi
manyate ca samīpataḥ .. samīpasthāni dūre ca dṛṣṭergocara-
vibhramāt . yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati ..
ūrddhvaṃ paśyati nādhastāttṛtīyaṃ paṭalaṃ gate . mahāntyapi ca
rūpāṇi cchāditānīva vāsasā .. karṇanāsākṣiyuktāni
viparītāni vīkṣate .. yathādoṣañca rajyeta dṛṣṭirddoṣe balī-
yasi .. adhaḥsthite samīpasthaṃ dūrasthañcoparisthite . pārśva-
sthite tathā doṣe 'pārśvasthānīva paśyati .. samantataḥ sthite
doṣe saṅkulānīva paśyati . dṛṣṭimadhyagate doṣe sa ekaṃ manyate
dvidhā .. dvidhāsthite tridhā paśyedbahudhā cānavasthite . timi-
rākhyaḥ sa vai doṣaścaturthapaṭalaṅgataḥ .. ruṇaddhi sarvato dṛṣṭiṃ
liṅganāśaḥ sa ucyate . tasminnapi tamobhūte nātirūḍhe
mahāgade .. candrādityau sanakṣatrāvantarikṣe ca vidyutaḥ .
nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati .. sa eva
liṅganāśastu nīlikākācasaṃjñitaḥ” iti .
akṣāṇāṃ vyavahārāṇāṃ paṭalamastyasya ac 6 ta0 . akṣa-
darśake dharmmādhyakṣe pu0 .