‘saṃghāte ca’ iti kṣīrasvāmī .
akṣakaḥ-kṣikā, akṣakaḥ-kṣikā, acikṣiṣakaḥ-ṣikā;
5 akṣitā-trī, aṣṭā-ṣṭrī, akṣayitā-trī, acikṣiṣitā-trī;
akṣan-ntī, akṣayan-ntī, acikṣiṣan-ntī; 6 akṣṇuvan-vatī,
akṣiṣyan-akṣyan-tī-ntī, akṣayiṣyan-tī-ntī, acikṣiṣiṣyan-tī-ntī;
akṣayamāṇaḥ, akṣayiṣyamāṇaḥ;
aṭ 7 -akṣau-akṣaḥ, ak 8 akṣau-akṣaḥ, 9 aṣṭaḥ-ṣṭam-ṣṭavān, akṣitaḥ, acikṣiṣitam-taḥ-tavān;
akṣaḥ, akṣaḥ, 1 kāṣṭhākṣaḥ (jvalanaḥ), acikṣiṣuḥ, acikṣayiṣuḥ;
akṣitavyam aṣṭavyam akṣayitavyam, acikṣiṣitavyam;
akṣaṇīyam, akṣaṇīyam, acikṣiṣaṇīyam;
akṣyam, akṣyam, acikṣiṣyam;
īṣadakṣaḥ-durakṣaḥ-svakṣaḥ;
akṣyamāṇaḥ, akṣyamāṇaḥ, acikṣiṣyamāṇaḥ;
akṣaḥ, akṣaḥ, acikṣiṣaḥ;
akṣitum-aṣṭum, akṣayitum, acikṣiṣitum;
aṣṭiḥ, akṣaṇā, acikṣiṣā, acikṣayiṣā;
akṣaṇam, akṣaṇam, acikṣiṣaṇam;
akṣitvā, aṣṭvā, akṣayitvā, acikṣiṣitvā;
samakṣya, samakṣya, samacikṣiṣya;
akṣam 2, akṣitvā 2, aṣṭvā 2 akṣam 2, akṣayitvā 2, acikṣiṣam 2, acikṣiṣitvā 2, akṣi 2 ..
[Footnote]5. ‘svaratisūti—’ (7-2-44)
itīḍvikalpaḥ .
[Footnote]6. ‘akṣo'nyatarasyām’ (3-1-75)
iti vā śnuḥ . uvaṅ .
[Footnote]7. ‘skoḥ—’ (8-2-29) iti kalopaḥ .
[Footnote]8. ‘saṃyogāntasya lopaḥ’ (8-2-23) .
[Footnote]9. ūdittvāt, ‘yasya vibhāṣā’ (7-2-15)
itīṇṇiṣedhaḥ . kakāralopaḥ .
[Footnote]1. ‘karmaṇyaṇ’ (3-2-1) ityaṇ .
[Footnote]2. auṇādika in pratyayaḥ .