• Home
  • Sanskrit
  • About
  • akṣū


    Kṛdantarūpamālā

    p. 5.
    (3) “akṣū vyāptau” (bhvādiḥ-I-654. saka-veṭ-para.)

    ‘saṃghāte ca’ iti kṣīrasvāmī .

    akṣakaḥ-kṣikā, akṣakaḥ-kṣikā, acikṣiṣakaḥ-ṣikā;

    5 akṣitā-trī, aṣṭā-ṣṭrī, akṣayitā-trī, acikṣiṣitā-trī;

    akṣan-ntī, akṣayan-ntī, acikṣiṣan-ntī; 6 akṣṇuvan-vatī,

    akṣiṣyan-akṣyan-tī-ntī, akṣayiṣyan-tī-ntī, acikṣiṣiṣyan-tī-ntī;

    akṣayamāṇaḥ, akṣayiṣyamāṇaḥ;

    aṭ 7 -akṣau-akṣaḥ, ak 8 akṣau-akṣaḥ, 9 aṣṭaḥ-ṣṭam-ṣṭavān, akṣitaḥ, acikṣiṣitam-taḥ-tavān;

    akṣaḥ, akṣaḥ, 1 kāṣṭhākṣaḥ (jvalanaḥ), acikṣiṣuḥ, acikṣayiṣuḥ;

    akṣitavyam aṣṭavyam akṣayitavyam, acikṣiṣitavyam;

    akṣaṇīyam, akṣaṇīyam, acikṣiṣaṇīyam;

    akṣyam, akṣyam, acikṣiṣyam;

    īṣadakṣaḥ-durakṣaḥ-svakṣaḥ;

    akṣyamāṇaḥ, akṣyamāṇaḥ, acikṣiṣyamāṇaḥ;

    akṣaḥ, akṣaḥ, acikṣiṣaḥ;

    akṣitum-aṣṭum, akṣayitum, acikṣiṣitum;

    aṣṭiḥ, akṣaṇā, acikṣiṣā, acikṣayiṣā;

    akṣaṇam, akṣaṇam, acikṣiṣaṇam;

    akṣitvā, aṣṭvā, akṣayitvā, acikṣiṣitvā;

    samakṣya, samakṣya, samacikṣiṣya;

    akṣam 2, akṣitvā 2, aṣṭvā 2 akṣam 2, akṣayitvā 2, acikṣiṣam 2, acikṣiṣitvā 2, akṣi 2 ..

    [Footnote]5. ‘svaratisūti—’ (7-2-44)

    itīḍvikalpaḥ .

    [Footnote]6. ‘akṣo'nyatarasyām’ (3-1-75)

    iti vā śnuḥ . uvaṅ .

    [Footnote]7. ‘skoḥ—’ (8-2-29) iti kalopaḥ .

    [Footnote]8. ‘saṃyogāntasya lopaḥ’ (8-2-23) .

    [Footnote]9. ūdittvāt, ‘yasya vibhāṣā’ (7-2-15)

    itīṇṇiṣedhaḥ . kakāralopaḥ .

    [Footnote]1. ‘karmaṇyaṇ’ (3-2-1) ityaṇ .

    [Footnote]2. auṇādika in pratyayaḥ .