akṣāraa-kṣāra, as, ā, am, free from facti- tious salt; (as), m. natural salt. —Akṣāra-lavaṇa or akṣārālavaṇa, am, n. natural salt; food that may be eaten at a season unfit for performing religious duties.
akṣāraa. [nāsti kṣāraṃ yatra] Free from artificial salt. —raḥ Natural salt gokṣīraṃgoghṛtaṃcaivadhānyamudgāstilāyavāḥ .sāmudrasaiṃdhavaṃcaiva °lavaṇaṃsmṛtam .. Comp.—lavaṇaṃ (—rā°) [kṣāreṇa ūṣaramṛttikayānirvṛttaṃaṇ kṣāraṃ kṛtrimaṃ lavaṇaṃ; na. ta.] natural salt; munyannāni payaḥ somo māṃsaṃyaccānupaskṛtam . akṣāralavaṇaṃ caiva prakṛtyāhavirucyate .. Ms. 3. 257 (akṛtrimalavaṇaṃ saiṃdhavādi); °ṇānnāḥ syuḥ 5. 73; caturthakālamaśnīyādakṣāralavaṇaṃ mitaṃ 11. 110; sometimes used for food that may be eaten at times unfit for the performance of religious duties; a class of objects such as cow's milk, ghee, rice, &c.
akṣāraa. [nāsti kṣāraṃ yatra] Free from artificial salt -raḥ Natural salt gokṣīraṃ goghṛtaṃ caiva dhānyamudrāstilā yavāḥ | sāmudra- saindhavaṃ caiva akṣāraṃlavaṇaṃ smṛtam ||-Comp. -lavaṇam (-rā˚) [kṣāreṇa ūṣaramṛttikayā nirvṛttaṃ-aṇ kṣāraṃ kṛtrimaṃ lavaṇaṃ; na. ta.] natural salt; munyannāni payaḥ somo māṃsaṃ yaccānupaskṛtam | akṣāralavaṇaṃ caiva prakṛtyā havirucyate || Ms.3.257 (akṛtrimalavaṇaṃ saindhavādi); ˚lavaṇānnāḥ- syuḥ 5.73; caturthakālamaśnīyādakṣāralavaṇaṃ mitam11.109; sometimes used for food that may be eaten at times unfit for the performance of religious duties; a class of objects such as cow's milk, ghee, rice, &c.