ajyeṣṭhavṛttiḥ
See also
ajyeṣṭhavṛtti.
Śabdakalpadruma
☞
vol. 1,
p. 22.
ajyeṣṭhavṛttiḥ , puṃ, (jyeṣṭhasya vṛttiḥ ācaraṇaṃ ṣaṣṭho-
tatpurūṣaḥ nāsti jyeṣṭhavṛttiḥ jyeṣṭhācaraṇaṃ yasya
saḥbahuvrīhiḥ) jyeṣṭhavṛttirahitaḥ . bhrātṛṣu pitṛ-
vadvarttanābhāvavān . yathā, —
“yojyeṣṭyo jyeṣṭhavṛttiḥ syānmāteva sa piteva saḥ .
ajyeṣṭhavṛrttiryastu syāt sa sampūjyastu bandhuvat” ..
iti mānave 9 adhyāye 110 ślokaḥ ..
yo jyeṣṭhyo'nujeṣu pitṛvaddhartteta sa piteva māteva
agarhaṇīyo bhavati . yaḥ punastathā na vartteta sa
mātulādivadarccanīyaḥ . iti taṭṭīkāyāṃ kullūka-
bhaṭṭaḥ .