• Home
  • Sanskrit
  • About
  • ajyeṣṭhavṛttiḥ

    See also ajyeṣṭhavṛtti.


    Śabdakalpadruma

    vol. 1, p. 22.
    ajyeṣṭhavṛttiḥ , puṃ, (jyeṣṭhasya vṛttiḥ ācaraṇaṃ ṣaṣṭho-
    tatpurūṣaḥ nāsti jyeṣṭhavṛttiḥ jyeṣṭhācaraṇaṃ yasya
    saḥbahuvrīhiḥ) jyeṣṭhavṛttirahitaḥ . bhrātṛṣu pitṛ-
    vadvarttanābhāvavān . yathā,
    yojyeṣṭyo jyeṣṭhavṛttiḥ syānmāteva sa piteva saḥ .
    ajyeṣṭhavṛrttiryastu syāt sa sampūjyastu bandhuvat ..
    iti mānave 9 adhyāye 110 ślokaḥ ..
    yo jyeṣṭhyo'nujeṣu pitṛvaddhartteta sa piteva māteva
    agarhaṇīyo bhavati . yaḥ punastathā na vartteta sa
    mātulādivadarccanīyaḥ . iti taṭṭīkāyāṃ kullūka-
    bhaṭṭaḥ .