ajjūkā
Apte Practical Sanskrit-English Dictionary
☞
p. 25, col. 3.
ajjūkā is an alternate of
ajjukā.
ajju(jjū)kā [
arjayati yā sā,
arj-ūka, pṛ.
rakārasya jatvam Tv.] A courtezan (used only in dramas.).
Vācaspatyam
☞
p. 92, col. 2.
ajjūkā strī arjayati yā sā arjji—ūka, pṛ0 rakārasya
jatvam . veśyāyām . nāṭya evāsya prayogaḥ nānyatra .