• Home
  • Sanskrit
  • About
  • ajinaṃ

    See also ajina, ajinam.


    Apte Practical Sanskrit-English Dictionary

    p. 25, col. 1.
    ajinaṃ [ajati kṣipati rajaādi āvaraṇena; aj-inac, ajeraja ca Uṇ. 2. 48, vībhāvabādhanārthaṃ]

    1 The (hairy) skin of a tiger, lion, elephant &c., especially of a black antelope (used as a seat, garment &c.); athājināṣāḍhadharaḥ Ku. 5. 30, 67, Ki. 11. 15; aiṇeyenājinena brāhmaṇaṃ rauraveṇa kṣatriyaṃ ājinena vaiśyaṃ Āśval.

    2 A sort of leather bag or bellows.

    Comp.

    patrā trī trikā [ ajinaṃ carmaiva suśliṣṭaṃ patraṃ pakṣo yasyāḥ sā, gaurā° ṅīp svārthe kan] a bat.

    phalā [ajinaṃ bhastreva phalaṃ yasyāḥ sā] N. of a plant ( bhastrākāraphalo vṛkṣaḥ).

    yoniḥ [ajinasya yoniḥ prabhavaḥ] a deer, an antelope.

    vāsin a. [ajinaṃ vaste, vas ṇini] clad in an antelope-hide.

    saṃdhaḥ [ajinaṃ saṃdadhāti] a furrier.

    Śabdakalpadruma

    vol. 1, p. 19.
    ajinaṃ , klī, (ajati dhūlyādi āvṛṇoti yat
    aj + karttari inan bāhulyāt ajervyadyañ pośca
    iti navī ādeśaḥ) (ajājinaṃ śoṇitavindu-
    varṣi ceti kumārasambhave) carmma . brahmacāryyādi-
    dhāryyakṛṣṇasārāditvak . ityamaraḥ .. jinabhinne
    vācyaliṅgaṃ .