ajarā
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 10, col. 1.
a-járā f. the plants Aloe Perfoliata and Jīrṇapañjhi
☞
p. 10, col. 1.
the river Sarasvatī.
Vācaspatyam
☞
p. 90, col. 1.
ajarā tri0 nāsti jarā'syāḥ . (ghṛtakumārī) iti prasiddhe
vṛkṣe tasya jarābhāvāttattvam . avyayībhāve ac samā0 aja-
rasam jarābhāve avya0 . nāsti jarā yasya, deve . teṣāṃ
ṣaḍbhāvavikāramadhye jāyate'sti varddhate iti tisṛṇāmeva
daśānāṃ sadbhāvāt taduttaravarttinīnāṃ “vipariṇamate apakṣīyate
naśyatīti” tisṛṇāmabhāvādajaratvam . jarāśūnye tri0 .
“ajarāmaravat prājño vidyāmarthāṃśca cintayediti” nīti0 .
brāhmaṇajātau strī . “sā satyā sā'jarāmareti purā0 . na
jīryyati kṣīyate jṝ—ac na0 ta0 . parabrahmaṇi na0 .
vṛddhadārakanāmavṛkṣabhede pu0 . gṛhagodhikāyām strī .
Śabdakalpadruma
☞
vol. 1,
p. 18.
ajarā , strī, (nāsti jarā yasyāḥ sā .) jīrṇa-
phañjīlatā . vṛddhadārakaprabhedaḥ . gṭahakanyā . ghṛta-
kumārīti khyātā . iti rājanirghaṇṭaḥ ..