• Home
  • Sanskrit
  • About
  • ajarā


    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 10, col. 1.
    a-járā f. the plants Aloe Perfoliata and Jīrṇapañjhi
    p. 10, col. 1.
    the river Sarasvatī.

    Vācaspatyam

    p. 90, col. 1.
    ajarā tri0 nāsti jarā'syāḥ . (ghṛtakumārī) iti prasiddhe
    vṛkṣe tasya jarābhāvāttattvam . avyayībhāve ac samā0 aja-
    rasam jarābhāve avya0 . nāsti jarā yasya, deve . teṣāṃ
    ṣaḍbhāvavikāramadhye jāyate'sti varddhate iti tisṛṇāmeva
    daśānāṃ sadbhāvāt taduttaravarttinīnāṃ vipariṇamate apakṣīyate
    naśyatīti tisṛṇāmabhāvādajaratvam . jarāśūnye tri0 .
    ajarāmaravat prājño vidyāmarthāṃśca cintayediti nīti0 .
    brāhmaṇajātau strī . sā satyā sā'jarāmareti purā0 . na
    jīryyati kṣīyate jṝac na0 ta0 . parabrahmaṇi na0 .
    vṛddhadārakanāmavṛkṣabhede pu0 . gṛhagodhikāyām strī .

    Śabdakalpadruma

    vol. 1, p. 18.
    ajarā , strī, (nāsti jarā yasyāḥ sā .) jīrṇa-
    phañjīlatā . vṛddhadārakaprabhedaḥ . gṭahakanyā . ghṛta-
    kumārīti khyātā . iti rājanirghaṇṭaḥ ..