ajapaḥ [aspaṣṭaṃ japati niṃdārthe nañ, jap. ac] A Brāhmaṇa who does not (properly) repeat his prayers (kupāṭhaka); (pb) ajapā brāhmaṇāstāta śūdrā japaparāyaṇāḥ .bhaviṣyaṃti kalau Mb.; one who reads heretical works. —pā [prayatnena na japyāaprayatnoccāritatvāt; karmaṇi ac] N. of a Mantra called haṃsa, which consists of a number of inhalations and exhalations (śvāsapraśvāsayoḥ bahirgamanāgamanābhyāṃakṣaraniṣpādanarūpo japaḥ, sa ca haṃsaḥ sohaṃityākāra eva; ucchvāsaireva niśvāsairhaṃsa ityakṣaradvayaṃ .tasmātprāṇaśca haṃsākhya ātmākāreṇa saṃsthitaḥ ..)
ajapaḥ [aspaṣṭaṃ japati nindārthe nañ, jap-ac] A Brāhmaṇa who does not (properly) repeat his prayers (kupāṭhaka); ajapā brāhmaṇāstāta śūdrā japaparāyaṇāḥ | bhaviṣyanti kalau Mb.; one who reads heretical works. -pā [prayatnena na japyā aprayatno- ccāritatvāt; karmaṇi ac] N. of a Mantra called haṃsa, which consists of a number of inhalations an exhalations (śvāsapraśvāsayoḥ bahirgamanāgamanābhyām akṣaraniṣpādanarūpo japaḥ sa ca haṃsaḥ so'ham ityākāra eva ucchvāsaireva niśvāsairhaṃsa ityakṣaradvayam | tasmātprāṇaśca haṃsākhya ātmākāreṇa sasthitaḥ ||)