• Home
  • Sanskrit
  • About
  • ajapaḥ

    See also ajapa.


    Apte Practical Sanskrit-English Dictionary

    p. 24, col. 1.
    ajapaḥ [aspaṣṭaṃ japati niṃdārthe nañ, jap. ac] A Brāhmaṇa who does not (properly) repeat his prayers (kupāṭhaka); (pb) ajapā brāhmaṇāstāta śūdrā japaparāyaṇāḥ . bhaviṣyaṃti kalau Mb.; one who reads heretical works.

    [prayatnena na japyā aprayatnoccāritatvāt; karmaṇi ac] N. of a Mantra called haṃsa, which consists of a number of inhalations and exhalations (śvāsapraśvāsayoḥ bahirgamanāgamanābhyāṃ akṣaraniṣpādanarūpo japaḥ, sa ca haṃsaḥ sohaṃ ityākāra eva; ucchvāsaireva niśvāsairhaṃsa ityakṣaradvayaṃ . tasmātprāṇaśca haṃsākhya ātmākāreṇa saṃsthitaḥ ..)

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 31.
    ajapaḥ [aspaṣṭaṃ japati nindārthe nañ, jap-ac] A Brāhmaṇa who does not (properly) repeat his prayers (kupāṭhaka); ajapā brāhmaṇāstāta śūdrā japaparāyaṇāḥ | bhaviṣyanti kalau Mb.; one who reads heretical works. - [prayatnena na japyā aprayatno- ccāritatvāt; karmaṇi ac] N. of a Mantra called haṃsa, which consists of a number of inhalations an exhalations (śvāsapraśvāsayoḥ bahirgamanāgamanābhyām akṣaraniṣpādanarūpo japaḥ sa ca haṃsaḥ so'ham ityākāra eva ucchvāsaireva niśvāsairhaṃsa ityakṣaradvayam | tasmātprāṇaśca haṃsākhya ātmākāreṇa sasthitaḥ ||)

    Śabdakalpadruma

    vol. 1, p. 17.
    ajapaḥ , puṃ, (apraśastaṃ japati paṭhati yaḥ . jap + pacā-
    dyaca na japaḥ nañsamāsaḥ .) asadadhyetā . kupāṭhakaḥ .
    iti hemacandraḥ .. (ajaṃ pāti rakṣati yaḥ + aja +
    pā + karttari ka upapadasamāsaḥ) chāgapālakaḥ .
    yathā,
    oṣadhīrnāmarūpābhyāṃ jānate hyajapā vane .
    iti carakaḥ ..