ajapā
Yates Sanskrit-English Dictionary
☞
p. 11, col. 1.
a-japā (pā) 1. f. A mantra; an
image half male and half female.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 10, col. 1.
a-japā f. the mantra or formula called haṃsa (which consists only of a number of inhalations and exhalations).
Vācaspatyam
☞
p. 89, col. 1.
ajapā strī prayatnena na japyā aprayatnoccāritatvāt japa-
karmmaṇi ac . śvāsapraśvāsayoḥ vahirgamanāgamanābhyām
akṣaraniṣpādanarūpejape, sa ca haṃsaḥ, sohamityākārasyaiva,
tadākāramantre ca . “ucchvāsaireva niśvāsairhaṃsa ityakṣaradvayam
tasmāt prāṇaśca haṃsākhya ātmākāreṇa saṃsthitaḥ . nābhe-
rucchvasya niśvāsāt hṛdayāgre vyavasthitaḥ . ṣaṣṭiśvāsai
rbhavet prāṇaḥ ṣaṭ prāṇānāḍikā matā . ṣaṣṭirnāḍyastvahorā-
tram japasaṃkhyākramomataḥ . ekaviṃśatisāhasraṃ ṣaṭśatā-
dhikamīśvari! . japati pratyahaṃ prāṇī sāndrānandamayīṃ
parām . vinā japena deveśi! japo bhavati mantriṇaḥ .
ajapeyaṃ tataḥ proktā bhavapāśanikṛntanīti” tantram .
Śabdakalpadruma
☞
vol. 1,
p. 17.
ajapā , strī, (na japyate noccāryyate'sau apitu śvāsa-
praśvāsayorgamanāgamanāgamanābhyāṃ sampādyate jap + gha-
ñarthe kaḥ striyāṃ ṭāp najapā nañsamāsaḥ .)
haṃsamantraḥ . yathā, —
“viyadarddhendulalitastadādisargasaṃyutaḥ .
ajapākhyo manuḥ prokto dvyakṣaraḥ surapādapaḥ” .. * ..
asya devatārddhanārīśvaramūrttiḥ . yathā, —
“udyadbhānusphuritataḍiṃdākāramūrddhvāmbikeśaṃ
pāśābhītiṃ varadaparaśuṃ saṃdadhānaṃ karābjaiḥ .
divyākalpairnavamaṇimayaiḥ śobhitaṃ viśvamūlaṃ
saumyāgneyaṃ vapuravatu naścandracūḍaṃ trinetraṃ” ..
iti tantrasāraḥ .. * .. svābhāvikaniḥśvāsapra-
śvāsarūpeṇa jīvajapyahaṃsamantraḥ .
tathāca dakṣiṇāmūrttisaṃhitāyāṃ .
“atha vakṣye maheśāni pratyahaṃ prajapennaraḥ .
mohabandhaṃ na jānāti mokṣastasya na vidyate ..
śrīguroḥ kṛpayā devi jñāyate japyate yadā .
ucchvāsaniḥśvāsatayā tadā bandhakṣayo bhavet ..
ucchvāsaireva niḥśvāsairhaṃsa ityakṣaradvayaṃ .
tasmāt prāṇasya haṃsākhya ātmākāreṇa saṃsthitaḥ ..
nābherucchvāsaniḥśvāsāt hṛdayāgre vyavasthitaḥ .
ṣaṣṭiśvāsairbhavet prāṇaḥ ṣaṭprāṇā nāḍikā matā ..
ṣaṣṭināḍyā hyahorātraṃ japasaṃkhyākramo mataḥ .
ekaviṃśatisāhasraṃ ṣaṭśatādhikamīśvari ..
japate pratyahaṃ prāṇī sāndrānandamayīṃ parāṃ .
utpattirjapamārambho mṛtyustatra nivedanaṃ ..
vinā japena deveśi japo bhavati mantriṇaḥ .
ajapeyaṃ tataḥ proktā bhavapāśanikṛntanī” ..
anyatrāpi .
“ṣaṭśatāni divārātrau sahasrāṇyekaviṃśatiṃ .
etatsaṃkhyānvitaṃ mantraṃ jīvo japati sarvvadā” .. * ..
sandhyāvandanahīnā . iti mahābhārataṃ ..
Tāntrikābhidhānakośa
☞
vol. 1,
p. 96.