• Home
  • Sanskrit
  • About
  • ajapā


    Yates Sanskrit-English Dictionary

    p. 11, col. 1.
    a-japā (pā) 1. f. A mantra; an
    image half male and half female.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 10, col. 1.
    a-japā f. the mantra or formula called haṃsa (which consists only of a number of inhalations and exhalations).

    Vācaspatyam

    p. 89, col. 1.
    ajapā strī prayatnena na japyā aprayatnoccāritatvāt japa-
    karmmaṇi ac . śvāsapraśvāsayoḥ vahirgamanāgamanābhyām
    akṣaraniṣpādanarūpejape, sa ca haṃsaḥ, sohamityākārasyaiva,
    tadākāramantre ca . ucchvāsaireva niśvāsairhaṃsa ityakṣaradvayam
    tasmāt prāṇaśca haṃsākhya ātmākāreṇa saṃsthitaḥ . nābhe-
    rucchvasya niśvāsāt hṛdayāgre vyavasthitaḥ . ṣaṣṭiśvāsai
    rbhavet prāṇaḥ ṣaṭ prāṇānāḍikā matā . ṣaṣṭirnāḍyastvahorā-
    tram japasaṃkhyākramomataḥ . ekaviṃśatisāhasraṃ ṣaṭśatā-
    dhikamīśvari! . japati pratyahaṃ prāṇī sāndrānandamayīṃ
    parām . vinā japena deveśi! japo bhavati mantriṇaḥ .
    ajapeyaṃ tataḥ proktā bhavapāśanikṛntanīti tantram .

    Śabdakalpadruma

    vol. 1, p. 17.
    ajapā , strī, (na japyate noccāryyate'sau apitu śvāsa-
    praśvāsayorgamanāgamanāgamanābhyāṃ sampādyate jap + gha-
    ñarthe kaḥ striyāṃ ṭāp najapā nañsamāsaḥ .)
    haṃsamantraḥ . yathā,
    viyadarddhendulalitastadādisargasaṃyutaḥ .
    ajapākhyo manuḥ prokto dvyakṣaraḥ surapādapaḥ .. * ..
    asya devatārddhanārīśvaramūrttiḥ . yathā,
    udyadbhānusphuritataḍiṃdākāramūrddhvāmbikeśaṃ
    pāśābhītiṃ varadaparaśuṃ saṃdadhānaṃ karābjaiḥ .
    divyākalpairnavamaṇimayaiḥ śobhitaṃ viśvamūlaṃ
    saumyāgneyaṃ vapuravatu naścandracūḍaṃ trinetraṃ ..
    iti tantrasāraḥ .. * .. svābhāvikaniḥśvāsapra-
    śvāsarūpeṇa jīvajapyahaṃsamantraḥ .
    tathāca dakṣiṇāmūrttisaṃhitāyāṃ .
    atha vakṣye maheśāni pratyahaṃ prajapennaraḥ .
    mohabandhaṃ na jānāti mokṣastasya na vidyate ..
    śrīguroḥ kṛpayā devi jñāyate japyate yadā .
    ucchvāsaniḥśvāsatayā tadā bandhakṣayo bhavet ..
    ucchvāsaireva niḥśvāsairhaṃsa ityakṣaradvayaṃ .
    tasmāt prāṇasya haṃsākhya ātmākāreṇa saṃsthitaḥ ..
    nābherucchvāsaniḥśvāsāt hṛdayāgre vyavasthitaḥ .
    ṣaṣṭiśvāsairbhavet prāṇaḥ ṣaṭprāṇā nāḍikā matā ..
    ṣaṣṭināḍyā hyahorātraṃ japasaṃkhyākramo mataḥ .
    ekaviṃśatisāhasraṃ ṣaṭśatādhikamīśvari ..
    japate pratyahaṃ prāṇī sāndrānandamayīṃ parāṃ .
    utpattirjapamārambho mṛtyustatra nivedanaṃ ..
    vinā japena deveśi japo bhavati mantriṇaḥ .
    ajapeyaṃ tataḥ proktā bhavapāśanikṛntanī ..
    anyatrāpi .
    ṣaṭśatāni divārātrau sahasrāṇyekaviṃśatiṃ .
    etatsaṃkhyānvitaṃ mantraṃ jīvo japati sarvvadā .. * ..
    sandhyāvandanahīnā . iti mahābhārataṃ ..

    Tāntrikābhidhānakośa

    vol. 1, p. 96.