• Home
  • Sanskrit
  • About
  • ajananiḥ

    See also ajanani.


    Apte Practical Sanskrit-English Dictionary

    p. 24, col. 1.
    ajananiḥ f. [nañ jan-ākrośe ani P. III. 3. 112] Cessation of existence; tasyājananirevāstu jananīkleśakāriṇaḥ Śi. 2. 45 may he not be born, may he cease to exist!

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 31.
    ajananiḥ f. [nañ jan-ākrośe ani P.III.3.112] Cessation of existence; tasyājananirevāstu jananīkleśakāriṇaḥ Śi. 2.45 may he not be born, may he cease to exist !

    Śabdakalpadruma

    vol. 1, p. 17.
    ajananiḥ , puṃ, (na + jan + ākrośe nañyaniriti
    sūtreṇa nindāyāṃ bhāve aniḥ . tasyājananirevāstu
    jananīkleśakāriṇa iti prasiddhaprayogo'pyasti)
    janmarāhityaṃ . utpattyabhāvaḥ . akaraṇiḥ . śāpaḥ .
    yathā . ajananirastu tasya . ityamaraṭīkāyāṃ
    rāyamukuṭaḥ ..