ajakavaḥ
See also
ajakava.
Apte Practical Sanskrit-English Dictionary
☞
p. 23, col. 3.
ajakavaḥ vaṃ The bow of Śiva(
śivo hi anenaiva dhanuṣā tripurāsurasya vadhena ajaṃ (
pb)
viṣṇuṃ kaṃ brahmāṇaṃ ca avāt prīṇayāmāsa iti tasya dhanuṣo 'jakavatvaṃ, ajakau vātīti Tv.)
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 31.
ajakavaḥ, ajakavam The bow of Śiva (śivo hi anenaiva dhanuṣā tripurāsurasya vadhena ajaṃ viṣṇuṃ kaṃ brahmāṇaṃ ca avāt prīṇayāmāsa iti tasya dhanuṣo'jakavatvam, ajakau vātīti Tv.)
Śabdakalpadruma
☞
vol. 1,
p. 17.
ajakavaḥ , puṃ, klī, (ajo viṣṇuśca kaḥ brahmā ca dvandvaḥ
tau vāti śivaḥ tripurāsurabadhe prīṇayatyanena aja
ka + vā + karaṇe kaḥ . “kaḥ prajāpatiruddiṣṭaḥ ko
vāyuriti śabdita” ityekākṣarīyakoṣe) śiva-
dhanuḥ . iti trikāṇḍaśeṣaḥ ..