• Home
  • Sanskrit
  • About
  • ajakavaḥ

    See also ajakava.


    Apte Practical Sanskrit-English Dictionary

    p. 23, col. 3.
    ajakavaḥ vaṃ The bow of Śiva( śivo hi anenaiva dhanuṣā tripurāsurasya vadhena ajaṃ (pb) viṣṇuṃ kaṃ brahmāṇaṃ ca avāt prīṇayāmāsa iti tasya dhanuṣo 'jakavatvaṃ, ajakau vātīti Tv.)

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 31.
    ajakavaḥ, ajakavam The bow of Śiva (śivo hi anenaiva dhanuṣā tripurāsurasya vadhena ajaṃ viṣṇuṃ kaṃ brahmāṇaṃ ca avāt prīṇayāmāsa iti tasya dhanuṣo'jakavatvam, ajakau vātīti Tv.)

    Śabdakalpadruma

    vol. 1, p. 17.
    ajakavaḥ , puṃ, klī, (ajo viṣṇuśca kaḥ brahmā ca dvandvaḥ
    tau vāti śivaḥ tripurāsurabadhe prīṇayatyanena aja
    ka + vā + karaṇe kaḥ . kaḥ prajāpatiruddiṣṭaḥ ko
    vāyuriti śabdita ityekākṣarīyakoṣe) śiva-
    dhanuḥ . iti trikāṇḍaśeṣaḥ ..