ajakā, ajikā(svārthe kan ṭāp)1 A young she-goat. 2 [ajasya vikāraḥavayavaḥ galastanaḥ purīṣaṃ vā] The fleshy protuberance on the neck, or its excrement. 3 A disease of the pupil of the eye. Comp.—jātaḥ [ajakevajātaḥ] the above disease, ( ajāpurīṣapratimo rujāvān salohito lohitapicchilāsraḥ .vidārya kṛṣṇaṃ pracayo'bhyupaiti taṃcājakājātamiti vyavasyet ..)
ajakā, ajikā (svārthe kan ṭāp) 1 A young she-goat. -2 [ajasya vikāraḥ avayavaḥ galastanaḥ purīṣaṃ vā] The fleshy protuberance on the neck, or its excrement. -3. A disease of the pupil of the eye. -Comp. -jātaḥ [ajakeva jātaḥ] the above disease, (ajāpurīṣapratimo rujāvān salohito lohitapicchilāsraḥ | vidārya kṛṣṇaṃ pracayo'bhyupaiti taṃ cājakājātamiti vyavasyet ||)
Böhtlingk and Roth Grosses Petersburger Wörterbuch