• Home
  • Sanskrit
  • About
  • ajaikapāda

    See also ajaikapādaḥ.


    Wilson Sanskrit-English Dictionary

    p. 13.
    ajaikapāda m. (-daḥ) One of the eleven Rudras or deities so named, forms of ŚIVA. Sometimes read aja ekapāda.

    E. aja ŚIVA, eka one, and pāda a quarter, a part.

    Yates Sanskrit-English Dictionary

    p. 12, col. 1.
    ajaikapāda (daḥ) 1. m. One of the
    eleven Rudras or forms of Shiva.

    Śabdasāgara Sanskrit-English Dictionary

    p. 11, col. 2.
    ajaikapāda

    m. (-daḥ) One of the eleven Rudras or deities so named, forms
    of SIVA. Sometimes read aja ekapāda.

    E. aja SIVA, eka one, and pāda
    a quarter a part.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 74.
    ajaikapāda (aja + ekapāda) m. = ajaikapād JAṬĀDH. im ŚKDR.

    Vācaspatyam

    p. 92, col. 2.
    ajaikapāda(d) pu0 ajasya chāgasya ekaḥ pāda iva pādo
    yasya upamā0 ba0 na pādasyantyākāralopaḥ . rudraviśeṣe,
    taddevatāke pūrvvabhādrapadanakṣatre ca . pācchabdena samāse
    ajaikapādapi tatrārthe . vīrabhadraśca 1 śambhuśca 2 girīśaśca 3
    mahāyaśāḥ . ajaikapāda (4) hirbudhnaḥ 5 pinākī 7
    cāparājitaḥ 7 . bhuvanādhīśvaraścaiva 8 kapālī ca 9
    viśāmpate! sthāṇu 10 rbhargaśca 11 bhagavān rudrāstvekā-
    daśa smṛtā ityukteṣu ekādaśasu rudreṣu madhye caturthe rudre .
    anyatra tu ajaikapādarhirbudhnā 3 virūpākṣaśca 4 revataḥ 5 .
    haraśca 6 bahurūpaśca 7! tryambakaśca 8 sureśvaraḥ 9 . rudrā
    ekādaśa proktā jayanta 10 ścāparājitaḥ 11 ityevaṃ
    tadbhedāḥ . eteṣāmeva dhyānāni vakṣyante . tena aja
    iti nāmāntaraṃ ekapāditi ca nāmāntaramiti draṣṭavyam .
    tena ajanāmā mahārudram ityādi ajasya dhyānam .
    ekapādābhidho vipretyādi ekapādasya dhyānamiti vakṣyate