ajaikapāda
See also
ajaikapādaḥ.
Wilson Sanskrit-English Dictionary
☞
p. 13.
ajaikapāda m. (
-daḥ) One of the eleven Rudras or deities so named, forms of ŚIVA. Sometimes read
aja ekapāda.
E. aja ŚIVA, eka one, and pāda a quarter, a part.
Yates Sanskrit-English Dictionary
☞
p. 12, col. 1.
ajaikapāda (daḥ) 1. m. One of the
eleven Rudras or forms of Shiva.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 11, col. 2.
ajaikapāda m. (-daḥ) One of the eleven Rudras or deities so named, forms
of SIVA. Sometimes read aja ekapāda.
E. aja SIVA, eka one, and pāda
a quarter a part.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 74.
ajaikapāda (
aja + ekapāda) m. =
ajaikapād JAṬĀDH. im
ŚKDR.
Vācaspatyam
☞
p. 92, col. 2.
ajaikapāda(d) pu0 ajasya chāgasya ekaḥ pāda iva pādo
yasya upamā0 ba0 na pādasyantyākāralopaḥ . rudraviśeṣe,
taddevatāke pūrvvabhādrapadanakṣatre ca . pācchabdena samāse
ajaikapādapi tatrārthe . “vīrabhadraśca 1 śambhuśca 2 girīśaśca 3
mahāyaśāḥ . “ajaikapāda (4) hirbudhnaḥ 5 pinākī 7
cāparājitaḥ 7 . bhuvanādhīśvaraścaiva 8 kapālī ca 9
viśāmpate! sthāṇu 10 rbhargaśca 11 bhagavān rudrāstvekā-
daśa smṛtā” ityukteṣu ekādaśasu rudreṣu madhye caturthe rudre .
anyatra tu ajaikapādarhirbudhnā 3 virūpākṣaśca 4 revataḥ 5 .
haraśca 6 bahurūpaśca 7! tryambakaśca 8 sureśvaraḥ 9 . rudrā
ekādaśa proktā jayanta 10 ścāparājitaḥ 11 ityevaṃ
tadbhedāḥ . eteṣāmeva dhyānāni vakṣyante . tena aja
iti nāmāntaraṃ ekapāditi ca nāmāntaramiti draṣṭavyam .
“tena ajanāmā mahārudram” ityādi ajasya dhyānam .
“ekapādābhidho vipretyādi” ekapādasya dhyānamiti vakṣyate