ajahatsvārthavṛtti
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 32.
ajahatsvārthavṛtti a. Functioning without entirely surrendering one's own connotation; utpalaśadbasaṃnidhāne tadapekṣā nīlaśabdastenaikavākyatāmabhyupagacchannajahatsvārthavṛttirupalaviśeṣābhidhānapara uccāryamāṇaḥ samabandhamabhyupaiti | ŚB. on. MS.3.1.12.