ajahatsvārthā [na jahat svārtho'tra, hāśatṛ na. ba.] A kind of lakṣaṇā, in which the primary or original sense of a word (pb) (which is used elliptically) does not disappear; as kuṃtāḥ praviśaṃti = kuṃtadhāriṇaḥpuruṣāḥ; śveto dhāvati = śvetavarṇo 'śvo dhāvati; also called upādānalakṣaṇā q. v.; svasiddhaye parākṣepaḥ; kuṃtāḥ praviśaṃti, yaṣṭayaḥ praviśaṃtiityādau kuṃtādibhirātmanaḥ praveśasiddhyarthaṃsvasaṃyoginaḥ puruṣā ākṣipyaṃte K. P. 2.
a-jahat—svārthā f. a rhetorical figure (using a word which involves the meaning of another word previously used, as ‘white ones’ for ‘white horses’, ‘lances’ for ‘men with lances’).
ajahatsvārthā [na jahat svārtho'tra, hā-śatṛ na. ba.] A kind of lakṣaṇā, in which the primary or original sense of a word (which is used elliptically) does not disappear; as kuntāḥ praviśanti = kuntadhāriṇaḥ puruṣāḥ; śveto dhāvati = śvetavarṇo'śvo dhāvati; also called upādānalakṣaṇā q. v.; svasiddhaye parākṣepaḥ; kuntāḥ praviśanti, yaṣṭayaḥ praviśanti ityādau kuntādibhirātmana: praveśasiddhyarthaṃ svasaṃyoginaḥ puruṣā ākṣipyante K.P.2. Adhyātma Rām.7.5.27.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
ajahatsvārthāeine Art Ellipse, der elliptische Gebrauch eines Wortes in seiner gangbaren Bedeutung, z. B. śveto dhāvati st. śvetāśvo dhā°, kuntāḥ praviśanti st. kuntadhāriṇaḥ puruṣāḥ pra°; vgl. SĀH. D. 11, 22. fgg.