ajagavaṃ
See also
ajagava,
ajagavam.
Apte Practical Sanskrit-English Dictionary
☞
p. 24, col. 1.
ajagavaṃ [
ajago viṣṇuḥ śaratvena astyasya ajaga-va P. V. 2. 110] Śiva's bow, Pināka.
Śabdakalpadruma
☞
vol. 1,
p. 17.
ajagavaṃ , klī, (ajayorviṣṇubrahmaṇorgaṃ tripurāsurabadhe
gītaṃ ṣaṣṭhī tatpuruṣaḥ . tādṛśaṃ gītaṃ vāti samba-
dhnāti yat ajaga + vā + karttari ka upapada-
samāsaḥ . “gañcagītañca gauścaiva gūścadhenuḥ sarasvatī”
ityekākṣarīyakoṣe) pinākaḥ . śivadhanuḥ . itya-
maraḥ .. tasya rūpāntaraṃ . ajakavaṃ . ajakāvaṃ .
ajīkavaṃ . ajagāvaṃ ..