ajagaṃ
See also
ajaga,
ajagam.
Apte Practical Sanskrit-English Dictionary
☞
p. 24, col. 1.
ajagaṃ [
ajaṃ viṣṇuṃ gacchati śaratvena gam-ḍa] Śiva's bow.
— gaḥ 1 [
ajena brahmaṇā gamyate gīyate vā, karmaṇi gam-ḍa, gai-ka]
N. of Viṣṇu.
2 [
ajena gacchati ajaṃ chāgaṃ yajñāṃgatvena gacchati vā] Fire.