ajaḥ
See also
aja.
Śabdakalpadruma
☞
vol. 1,
p. 17.
ajaḥ , puṃ, (na jāyate notpadyate yaḥ nañ + jan + anye-
ṣvapi dṛśyata iti karttari ḍaḥ upapadasamāsaḥ .)
(“na hi jāto na jāye'haṃ na janiṣye kadācana .
kṣetrajñaḥ sarvvabhūtānāṃ tasmādahamajaḥ smṛtaḥ” ..
iti bhārate .
“yomāmajamanādiñca vetti lokamaheśvaram” .
iti bhagavadgītāyām .) brahmā . viṣṇuḥ . śivaḥ .
kāmadevaḥ . sūryyavaṃśīyarājaviśeṣaḥ . sa ca raghu-
rājaputtraḥ daśarathapitā ca . meṣaḥ . iti jyo-
tiṣaṃ .. mākṣikadhātuḥ . iti hemacandraḥ .. janma-
rahite vācyaliṅgaḥ . chāgaḥ . iti medinī .. tat-
parīkṣā . yathā, —
“nakṣatrāṇāṃ vibhedena narāṇāntu gaṇatrayaṃ .
teṣāṃ śubhāya nirddiṣṭaṃ paśuvastatrayaṃ balau ..
ye kṛṣṇāḥ śucayaśchāgāḥ paśavo'nye tathaiva ca .
devajātimirutsṛjyāste sarvvārthopasiddhaye ..
ye pītā haritā vāpi narajāterudīritāḥ .
ye śuklāśca mahānto vā rakṣojāteḥ śubhapradāḥ ..
yo mohādathavājñānādvalimanyaṃ prayacchati .
badha eva phalaṃ tasya nānyat kiñcit phalaṃ bhavet” ..
iti yuktikalpataruḥ ..