• Home
  • Sanskrit
  • About
  • ajaḥ

    See also aja.


    Śabdakalpadruma

    vol. 1, p. 17.
    ajaḥ , puṃ, (na jāyate notpadyate yaḥ nañ + jan + anye-
    ṣvapi dṛśyata iti karttari ḍaḥ upapadasamāsaḥ .)
    (na hi jāto na jāye'haṃ na janiṣye kadācana .
    kṣetrajñaḥ sarvvabhūtānāṃ tasmādahamajaḥ smṛtaḥ ..
    iti bhārate .
    yomāmajamanādiñca vetti lokamaheśvaram .
    iti bhagavadgītāyām .) brahmā . viṣṇuḥ . śivaḥ .
    kāmadevaḥ . sūryyavaṃśīyarājaviśeṣaḥ . sa ca raghu-
    rājaputtraḥ daśarathapitā ca . meṣaḥ . iti jyo-
    tiṣaṃ .. mākṣikadhātuḥ . iti hemacandraḥ .. janma-
    rahite vācyaliṅgaḥ . chāgaḥ . iti medinī .. tat-
    parīkṣā . yathā,
    nakṣatrāṇāṃ vibhedena narāṇāntu gaṇatrayaṃ .
    teṣāṃ śubhāya nirddiṣṭaṃ paśuvastatrayaṃ balau ..
    ye kṛṣṇāḥ śucayaśchāgāḥ paśavo'nye tathaiva ca .
    devajātimirutsṛjyāste sarvvārthopasiddhaye ..
    ye pītā haritā vāpi narajāterudīritāḥ .
    ye śuklāśca mahānto vā rakṣojāteḥ śubhapradāḥ ..
    yo mohādathavājñānādvalimanyaṃ prayacchati .
    badha eva phalaṃ tasya nānyat kiñcit phalaṃ bhavet ..
    iti yuktikalpataruḥ ..