ajaḍā
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 9, col. 3.
a-jaḍā f. the plants Ajaṭā and Kapikacchu (Carpopogon Pruriens).
Vācaspatyam
☞
p. 89, col. 1.
ajaḍā strī ajaḍayati sparśamātrādaṅgamarddanārthaṃ cālayati
ajaḍa + ṇic—tataḥ ac . (ālkuśīti) prasiddhe vṛkṣe-
jaḍabhinne jāḍyavirodhicāñcalyavati tri0 .
Śabdakalpadruma
☞
vol. 1,
p. 17.
ajaḍā , strī, (ajaḍāṃ jāḍyābhāvaṃ sampādayati yā aja-
ḍā + karotyarthe ṇic tataḥ pacādyac) kapikacchuḥ .
ālakuśī iti bhāṣā .. iti rājanirghaṇṭaḥ ..