• Home
  • Sanskrit
  • About
  • ajaḍā


    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 9, col. 3.
    a-jaḍā f. the plants Ajaṭā and Kapikacchu (Carpopogon Pruriens).

    Vācaspatyam

    p. 89, col. 1.
    ajaḍā strī ajaḍayati sparśamātrādaṅgamarddanārthaṃ cālayati
    ajaḍa + ṇictataḥ ac . (ālkuśīti) prasiddhe vṛkṣe-
    jaḍabhinne jāḍyavirodhicāñcalyavati tri0 .

    Śabdakalpadruma

    vol. 1, p. 17.
    ajaḍā , strī, (ajaḍāṃ jāḍyābhāvaṃ sampādayati yā aja-
    ḍā + karotyarthe ṇic tataḥ pacādyac) kapikacchuḥ .
    ālakuśī iti bhāṣā .. iti rājanirghaṇṭaḥ ..