• Home
  • Sanskrit
  • About
  • ajīrṇaṃ


    Śabdakalpadruma

    vol. 1, p. 19.
    ajīrṇaṃ , klī, (jṝ + ktaḥ, na jīrṇṇaṃ nañsamāsaḥ) apākaḥ .
    tatparyyāyaḥ . vāyugaṇḍaḥ 2 antarvamiḥ 3 palatā-
    śayaḥ 4 . iti trikāṇḍaśeṣaḥ .. athājīrṇasya
    viprakṛṣṭaṃ nidānamāha . atyambupānādviṣamāśa-
    nācca sandhāraṇāt svapnaviparyyayācca . kāle'pi
    sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya ..
    sandhāraṇāt kṣudvātamūtrapurīṣādīnāṃ . svapnavipa-
    ryyayāt divāśayanādrātrau jāgaraṇāt . laghu
    cāpītyapiśabdāt snigdhoṣṇādiguṇayuktamapi .. * ..
    anyacca .
    īrṣābhayakrodhapariplutena
    lubdhena rugdainyanipīḍitena .
    pradveṣayuktena ca sevyamāna-
    mannaṃ na samyak paripākameti ..
    pariplutena vyāptena . uktakāraṇebhyo'timātra-
    bhojanaṃ viśeṣādajīrṇasya kāraṇamajīrṇañca bahu-
    vyādhīnāṃ kāraṇamityāha .
    anātmavantaḥ paśuvadbhuñjate ye'pramāṇataḥ .
    rogānīkasya te mūlamajīrṇṇaṃ prāpnuvanti hi ..
    anātmavantaḥ abuddhimantaḥ . rogānīkasya visū-
    cyādeḥ . mūlaṃ kāraṇaṃ .. * .. anyacca .
    prāyeṇāhāravaiṣanyādajīrṇaṃ jāyate nṛṇāṃ .
    tanmūlo rogasaṃghātastadvināśādvinaśyati ..
    tadvināśādvinaśyati ajīrṇavināśāt vinaśyati
    rogasaṃghāta ityarthaḥ . yadvā tat ajīrṇṇaṃ āśāt
    bhakṣaṇāt vinā bhakṣaṇābhāve vinaśyati nivarttate
    ityarthaḥ .. * .. ajīrṇṇasya sāmānyasya lakṣaṇamāha .
    glānirgauravamāṭopo bhramo mārutamūḍhatā .
    vibandho'tipravṛttirvā sāmānyājīrṇṇalakṣaṇaṃ ..
    mārutamūḍhatā vāyoravarodhaḥ . vibandhaḥ malā-
    pravṛttiḥ .. * .. sannikṛṣṭakāraṇaiḥ sahitānajī-
    rṇasya bhedānāha .
    āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ .
    tribhirityekaśo na tu militaiḥ .
    ajīrṇṇaṃ kecidicchanti caturthaṃ rasuśeṣataḥ ..
    kecit suśrutādayaḥ .. rasaśeṣataḥ bhuktasya pakvasya
    sārabhūto yo dravaḥ sa rasaḥ so'pi pacyate . bhuktasya
    pakvasya sārabhūto yo dravaḥ sa cāpakvaḥ sa rasa-
    śeṣaḥ tasmāt caturthamajīrṇaṃ natvāmājīrṇaṃ .. * ..
    nanvāmājīrṇādrasaśeṣasya ko bheda ucyate . āmaṃ
    madhuratāgatamapakvaṃ annameva . rasaśeṣastu bhuktasya
    pakvasya sārabhūto yo dravaḥ sa cāpakva iti bhedaḥ .
    ajīrṇṇaṃ pañcamaṃ kecit nirddoṣaṃ dinapāki ca .
    nirddoṣaṃ gauravabhramaśūlādidoṣājanakaṃ . dina-
    pāki ca āhāro'horātreṇa pākaṃ yātīti
    svabhāvaḥ . yattu mātrākālasātmyādidoṣāddināntare
    pākaṃ yāti taddinapāki . ataeva yāmamadhye na
    bhoktavyamiti vacanaṃ,
    vadanti ṣaṣṭhaṃ cājorṇṇaṃ prākṛtaṃ prativāsaraṃ .
    prākṛtaṃ avikārakaṃ . prativāsaraṃ pratidina-
    bhāvi . bhuktaṃ yāvannajīrṇṇaṃ tāvadajīrṇṇamityucyate .
    etadabhidhānasya prayojanaṃ pākārthaṃ vāmapārśvaśayana-
    priyaśabdādisevanādikaṃ . na cātrāhārasya ni-
    ṣedhaḥ . prātarāśe tvajīrṇṇe tu sāyamāśo na duṣya-
    tīti vacanena sāyamāśasyāvaśyaṃ karttavyatvāt .. * ..
    āmājīrṇṇasya lakṣaṇamāha,
    tatrāme gurutotkleśaḥ śotho gaṇḍākṣikūṭagaḥ ḥ
    udgāraśca yathābhuktamavidagdhaḥ pravarttate ..
    gurutā udarāṅgayoḥ . utkleśaḥ upasthitaṃ vamana-
    miva . akṣikūṭo'kṣipuṭakaḥ . avidagdhaḥ anamlo
    nirgandhaśca .. * .. vidagdhājīrṇṇasya lakṣaṇamāha,
    vidagdhe bhramatṛṇmūrcchāpittācca vividhā rujaḥ .
    udgāraśca sadhūmāmlaḥ svedo dāhaśca jāyate ..
    vividhā rujaḥ auṣacoṣadāhādayaḥ .. * .. viṣṭabdhā-
    jīrṇṇasya lakṣaṇamāha,
    viṣṭabdhe śūlamādhmānaṃ vividhā vātavedanāḥ .
    malavātāpravṛttiśca stambho moho'ṅgapīḍanaṃ ..
    vātavedanāḥ todabhedādayaḥ .. stambho gātrāṇāṃ .
    moho mūrcchā .. * .. rasaśeṣājīrṇṇasya lakṣaṇamāha,
    rasaśeṣe'nnavidveṣo hṛdayāśuddhigaurave .. * ..
    etasya upadravānāha,
    mūrcchā pralāpo vamathuḥ prasekaḥ sādanaṃ bhramaḥ .
    upadravā bhavantyete mṛtiśca rasaśeṣataḥ .. * ..
    atiśayitebhyaḥ āmādyajīrṇṇebhyo visūcyādiro-
    gānāha,
    āmaṃ vidagdhaṃ viṣṭabdhamityajīrṇṇaṃ yadīritaṃ .
    visūcyalasakau tasmādbhaveccāpi vilambikā ..
    nātra yathāsaṅkhyaṃ tadā viṣṭabdhādvilambikā bhavitu
    marhati . sā ca kaphavātābhyāṃ bhavatītyekaikato-
    'jīrṇṇādvisūcyāditrayotpattiḥ .. * .. visūcyādi-
    niruktimāha,
    sūcībhiriva gātrāṇi tadutsantiṣṭhate'nilaḥ .
    yatrājīrṇṇena sā vaidyairvvisūcīti nigadyate .. * ..
    visūcyā nidānamāha,
    na tāṃ parimitāhārā labhante viditāgamāḥ .
    mūḍhāstāmajitātmāno labhante'śanalolupāḥ ..
    viditāgamāḥ jñātāyūrvvedāḥ .. * .. visūcyā lakṣaṇa-
    māha,
    mūrcchātisārovamathūḥ pipāsā
    śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ .
    vaivarṇyakampau hṛdaye rūjaśca
    bhavanti tasyāṃ śirasaśca bhedaḥ ..
    udveṣṭanaṃ hastapādayoḥ . śiraso bhedaḥ śiraḥśūlaṃ ..
    visūcyā upadravānāha,
    nidrānāśo'ratiḥ kampo mūtrāghāto visaṃjñatā .
    amī upadravā ghorā visūcyāḥ pañca dāruṇāḥ ..
    amī upadravā ghorā amī nidrānāśādayaḥ upa-
    dravāḥ sarvveṣāmeva rogāṇāṃ ghorā bhayaṅkarāḥ .
    visūcyāḥ pañca dāruṇā visūcyāstu pañcāpi yadi
    syustadā dāruṇāḥ prāṇabhayaṅkarāḥ .. * .. alasaka-
    lakṣaṇamāha,
    kukṣirānahyate'tyarthaṃ pratāmyet parikūjati .
    nirūddho mārūtaścaiva kukṣāvupari dhāvati ..
    vātavarco nirodhaśca yasyātyarthaṃ bhavedapi .
    tasyālasakamācaṣṭe tṛṣṇodgārau ca yasya tu ..
    ānahyate ādhmāyate . pratāmyet glāyati . pari-
    kūjati ārttanādaṃ karoti . kukṣau ajīrṇṇena
    nirūddho mārutaḥ upari dhāvati hṛdayakaṇṭhādikaṃ
    gacchatītyarthaḥ . kāśyapastvāha,
    nādho yāti na cāpyurddhvamāhāro na ca pacyate .
    koṣṭhe sthito'lasībhūtastato'sāvalasaḥ smṛtaḥ ..
    visūcyalasayorariṣṭamāha,
    yaḥ śyāvadantauṣṭhanakho'lpasaṃjñaḥ
    charddyarddito'bhyantarayātanetraḥ .
    kṣāmasvaraḥ sarvvavimuktasandhi-
    ryāyānnaraḥ so'punarāgamāya ..
    sarvvavimuktasandhiḥ sarvve vimuktāḥ śithilībhūtāḥ
    sandhayo yasya saḥ .. * .. vilambikāyā lakṣaṇa
    māha,
    duṣṭañca bhuktaṃ kaphamārūtābhyāṃ
    pravarttate norddhvamadhaśca yatra .
    vilambikāṃ tāṃ bhṛśaduścikitsā-
    mācakṣate śāstravidaḥ purāṇāḥ ..
    bhṛśaduścikitsāṃ pratyākhyāyopacaraṇīyam . iya-
    masāghyaibeti jejjaṭaḥ .. * .. jīrṇṇasyāhārasya
    lakṣaṇamāha,
    udgāraśuddhirutsāho vegotsargo yathocitaṃ .
    laghutā kṣutpipāse ca jīrṇṇāhārasya lakṣaṇaṃ .. * ..
    atha cikitsā,
    harītakī tathā śuṇṭhī bhakṣyamāṇā guḍena vā .
    saindhavena yutā vā syāt sātatyenāgnidīpanī ..
    guḍena śuṇṭhīmathavopakulyāṃ
    pathyāṃ tṛtīyāmatha dāḍimaṃ vā .
    āmeṣvajīrṇṇeṣu gudāmayeṣu
    varcco vivandheṣu ca nityamadyāt ..
    vyoṣaṃ dantī trivṛccitraṃ kṛṣṇāmūlaṃ vicūrṇṇitaṃ .
    taccūrṇṇaṃ guḍasaṃmiśraṃ bhakṣayet prātarutthitaḥ ..
    etadguḍāṣṭakaṃ nāma valavarṇṇāgnivarddhanaṃ .
    śothodāvarttaśūlaghnaṃ plīhapāṇḍvāmayāpahaṃ ..
    sarvvacūrṇṇasamo guḍo deyaḥ . kecittu dviguṇaṃ guḍaṃ
    dattvā guṭikāṃ kurvvanti . recako'yaṃ yogaḥ .
    guḍāṣṭakam .. * .. dahanājamodasaindhavanāgaramari-
    cāni cāmlatakreṇa . saptāhādagnikaraṃ pāṇḍvarśo-
    nāśanaṃ paramaṃ .. auṣadhamityadhyāhāryyaṃ,
    tatrāme vamanaṃ kāryyaṃ vidagdhe laṅghanaṃ hitaṃ .
    viṣṭabdhe svedanaṃ śastaṃ rasaśeṣe śayīta ca ..
    vacā lavaṇatoyena bāntirāme praśasyate ..
    kaṇāsindhavacākalkaṃ pītvā vā śiśira mbhasā ..
    jalamatra sarāvamātraṃ . vacā karṣārddhamitā . saindhavaṃ
    karṣārddhamitaṃ . dvayoścūrṇṇayutena jalena pītena .
    kaṇādikalkaṃ vā pītvā vāntirāme praśasyate
    ityanenānvayaḥ .. * ..
    dhānyanāgarasiddhaṃ vā toyaṃ dadyādvicakṣaṇaḥ .
    āmājīrṇṇapraśamanaṃ śūlaghnaṃ vastiśodhanaṃ ..
    bhaved yadi prātarajīrṇṇaśaṅkā
    tadābhayāṃ nāgarasaindhavābhyāṃ .
    vicūrṇṇitāṃ śītajalena bhuktvā
    bhuktvāmaśaṅko mitamannakāle ..
    vidahyate yasya tu bhuktamātraṃ
    daṃdahyate hṛcca galaśca yasya .
    drākṣāṃ sitāmākṣikasamprayuktāṃ
    liḍhvābhayāṃ cātisukhaṃ labheta ..
    trikaṭukamajamodā saindhavaṃ jīrake dve
    samadharaṇadhṛtānāmaṣṭamo hiṅgubhāgaḥ .
    prathamakavalabhuktaṃ sarpiṣā cūrṇṇameta-
    jjanayati jaṭhare'gniṃ vātarogāṃśca hanti ..
    ajamodātra yavānī . antaḥsaṃmārjjakatvāt . jī-
    rake dve śuklaṃ kṛṣṇañca . dharaṇamatra mānaṃ . tena
    samadharaṇaṃ dhṛtānāṃ tulyamānaṃ gṭahītānāṃ śuṇṭhyā-
    dīnāṃ bhāgāḥ sapta . tatrāṣṭamo bhāgo hiṅgunaḥ .
    hiṅgvaṣṭakam .. * ..
    śuddhaṃ sūtaṃ gandhakañca palamānaṃ pṛthak pṛthak .
    harītakī ca dvipalā nāgarastripalaḥ smṛtaḥ ..
    kṛṣṇā ca maricaṃ tadvat sindhūtthaṃ tripalaṃ mataṃ .
    catuṣpalā ca vijayā marddayennimbukadravaiḥ ..
    puṭāni sapta deyāni gharmmamadhye punaḥ punaḥ .
    ajīrṇārirayaṃ proktaḥ sadyo dīpanapācanaḥ ..
    bhakṣayeddviguṇaṃ bhakṣyaṃ pācayedbhedayedapi .
    ajīrṇāriḥ .. * ..
    dvau kṣārau citrakaṃ pāṭhā karañjaṃ lavaṇāni ca .
    sūkṣmailāpatrakaṃ bhārgo kṛmighnaṃ hiṅgu pauṣkaraṃ ..
    śaṭī dārvvo trivṛnmustaṃ vacā cendrayavāstathā .
    vṛkṣāmlaṃ jīrakaṃ dhātrī śreyasī copakuñcikā ..
    amlavetasamamlīkā yavānī devadāru ca .
    abhayātiviṣā śyāmā hapuṣāragvadhaṃ samaṃ ..
    tilamuṣkakaśigrūṇāṃ kokilākṣapalāśayoḥ .
    kṣārāṇi lauhakiṭṭañca taptaṃ gomūtrasecitaṃ ..
    sūkṣmacūrṇṇāni kṛtvā tu samabhāgāni kārayet .
    mātuluṅgarasenaitadbhāvayeddivasatrayaṃ ..
    dinatrayantu śuklena tathārdrakarasena ca .
    atyagnikārakaṃ cūrṇaṃ pradīptāgnisamaprabhaṃ ..
    upayuktaṃ vidhānena nāśayatyacirādgadān .
    ajīrṇamatha gulmāṃśca plīhānaṃ gudajāni ca ..
    udarāṇyantravṛddhiñca aṣṭhīlāṃ vātaśoṇitaṃ .
    praṇudatyulvanāndoṣānnaṣṭamagniṃ pradīpayet ..
    dvau kṣārau svarjjikā yavakṣāraśca . lavaṇāṇipañca .
    vṛkṣāmlaṃ viṣāmbila iti loke . śreyasī harī-
    takī . upakuñcikā magarailā . amlavetasābhāve
    cukraṃ dātavyaṃ . śyāmā sāṇḍa . muṣkakaḥ moṣa iti
    loke . kokilākṣaḥ koilaṣā iti loke .
    vṛhadagnimukhacūrṇaṃ .. * ..
    snuhyarkacitrakairaṇḍavaruṇaṃ sapunarṇavaṃ .
    tilāpāmārgakadalīpalāśaṃ tittilī tathā ..
    gṭahītvā jvālayedetat prasthaṃ bhasmākhilañca tat .
    jalāḍhake vipaktavyaṃ yāvat pādāvaśeṣitaṃ ..
    suprasannaṃ viniḥsrāvya lavaṇaprasthasaṃyutaṃ .
    pakkaṃ nirdhūmakaṭhinaṃ sūkṣmacūrṇokṛtaṃ punaḥ ..
    yavānījorakavyoṣasthūlajīrakahiṅgabhiḥ .
    pṛthagarddhapalairebhiścūrnitaistat vimiśrayet ..
    ārdrakasya rasenāpi bhāvayecchoṣayet punaḥ .
    śītodakena taccūrṇaṃ pivet prātarhi mātrayā ..
    tasmin jīrṇe'nnamaśnīyādyuṣairjāṅgalajai rasaiḥ .
    īṣadamlaiḥ salavaṇaiḥ sukhoṣṇairvahnidīpanaiḥ ..
    etenāgnirvvivarddheta balamārogyameva ca .
    tatrānupānaṃ śastaṃ hi takraṃ vā bhojanaṃ hitaṃ ..
    mandāgnyarśovikāreṣu vātaśleṣmāmayeṣu ca .
    sarvvāṅgaśotharogeṣu śūlagulmodareṣu ca ..
    aśmaryyāṃ śarkkarāyāñca vinmūtrānilarogiṣu .
    veśvānarakṣāraḥ .. * ..
    sāmudraṃ lavaṇaṃ grāhyamaṣṭakarṣamitaṃ budhaiḥ .
    sauvarccalaṃ pañcakarṣaṃ viḍasaindhavadhānyakaṃ ..
    pippalī pippalīmūlaṃ patrakaṃ kṛṣṇajīrakaṃ .
    tālīśaṃ keśaraṃ cavyamamlavetasakaṃ tathā ..
    dvikarṣamātrāṇyetāni pratyekaṃ kārayedvudhaḥ .
    maricaṃ jīrakaṃ viśvamekaikaṃ karṣamātrakaṃ ..
    dāḍimaṃ syāccatuḥkarṣaṃ tvagele cārddhakarṣake .
    etaccūrṇīkṛtaṃ sarvvaṃ lavaṇaṃ bhāskarābhidhaṃ ..
    bhakṣayecchāṇamānaṃ tattakramastukakāñjikaiḥ .
    vātaśleṣmabhavaṃ gulmaṃ plīhānamudaraṃ kṣayaṃ ..
    arśāṃsi grahaṇīṃ kuṣṭhaṃ vivandhañca bhagandaraṃ .
    śūlaṃ śothaṃ śvāsakāsāvāmadoṣañca hṛdrujaṃ ..
    aśmarīṃ śarkarāñcāpi pāṇḍurogaṃ kṛmīnapi .
    mandāgniṃ nīśayedetaddvīpanaṃ pācanaṃ paraṃ ..
    hitāya sarvvalokānāṃ bhāskareṇaitadīritaṃ .
    hanyāt sarvvāṇyajīrṇāni bhuktamātramasaṃśayaṃ ..
    nimbu rasādikaṃ dattvā guṭikāmapyakekurvvanti ..
    atha dāḍimasya vījānāṃ cūrṇaṃ karṣacatuṣṭayamitaṃ
    deyaṃ . bhāskaralavaṇacūrṇaṃ .. * .. saindhavaṃ samūlamagadhā
    cavyānalanāgaraṃ pathyā . kramavṛddhi magnivṛddhyai vaḍa-
    vānalanāmacūrṇṇaṃ syāt .. vaḍavānalacūrṇṇaṃ .. * .. pathyā-
    nāgarakṛrṣṇākarañjavilvāgnibhiḥ sitātulyaiḥ . vaḍa-
    vānala iba jarayati bahugurvvapi bhojanaṃ cūrṇaṃ
    dvitīyaṃ vaḍavānalacūrṇaṃ .. * ..
    elātvaṅnāgapuṣpāṇāṃ mātrottaravivarddhitā .
    maricaṃ pippalī śuṇṭhī catuḥpañca ṣaḍuttaraṃ ..
    dravyāṇyetāni yāvanti tāvatī sitaśarkarā .
    cūrṇametat prayoktavyamagnisandīpanaṃ paraṃ ..
    samaśarkaracūrṇaṃ .. * ..
    indrāsanaṃ saptapalaṃ triphalāyāḥ palatrayaṃ .
    palatrayaṃ tryūṣaṇasya sitāyāśca catuḥpalaṃ ..
    amṛtā śataputrī ca tathā kṛṣṇāparājitā .
    āsāṃ cūrṇaṃ samādāya palamātraṃ pṛthak pṛthak ..
    bhāvayedekataḥ sarvvaṃ bhṛṅgarājarasena tu .
    svabhāvikamidaṃ cūrṇaṃ snigdhabhāṇḍe vinikṣipet ..
    vilihan madhusarpirbhyāṃ mandāgneḥ sahasā naraḥ .
    mucyate grahaṇīrogāt gudarogāt sajāṭharāt ..
    mehaṃ kuṣṭhañca vīsarpavātarogān saśoṇitān .
    na cātra parihāro'sti bhojanaṃ sarvvakāmikaṃ ..
    rogānīkapraśāntyarthaṃ munibhiḥ parikīrttitaṃ .
    asyābhyāsāt balaṃ vīryyaṃ puṣṭidṛṣṭiyaśastathā ..
    trisaptāhaprayogeṇa jāyate nātra saṃśayaḥ .
    jvālāmukhīcūrṇaṃ .. * .. atha ajīrṇe rasāḥ,
    dvipalaṃ gandhakaṃ śuddhaṃ palamekantu pāradaṃ .
    mṛtaṃ lohaṃ tathā tāmraṃ karṣadvayamitaṃ pṛthak ..
    saṃcūrṇya sarvvaṃ saṃmiśrya drāvayitvāgniyogataḥ .
    samyagdrutaṃ samastaṃ tatpañcāṅguladale kṣipet ..
    punaḥ saṃcūrṇya tatsarvvaṃ lohapātre nidhāya ca .
    jambīrasya rasaṃ tatra pūtaṃ palaśataṃ kṣipet ..
    cullyāṃ niveśya tadyatnāt mṛdunā vahninā pacet .
    rase tasmin ghanībhūte tatsaṃśoṣya vicūrṇayet ..
    pañcakolakaṣāyasya cukreṇa sahitasya ca .
    bhāvanāstatra dātavyāḥ pañcāśatsaṃkhyayā śanaiḥ ..
    bhṛṣṭaṭaṅkanacūrṇena tulyena saha melayet .
    maricenāpi tulyena tadarddhena viḍena ca ..
    bhāvayet saptakṛtvastaccaṇakāmlajalena ca .
    tataḥ saṃśoṣya saṃpiṣya kūpīmadhye nidhāpayet ..
    rasaḥ kravyādanāmāyaṃ bhairavānandayoginā .
    uktaḥ siṃhalarājāya bahumāṃsāśine purā ..
    bhakṣayedbhojanasyānte māṣadvayamitaṃ rasaṃ .
    bhakṣayitvā rasaṃ paścāt pivettakraṃ sasaindhavaṃ ..
    atīvaguru yadbhuktamatimātramathāpi vā .
    tatsarvvaṃ jīryyati kṣipraṃ rasasyaitasya bhakṣaṇāt ..
    śūlaṃ gulmañca viṣṭambhaṃ plīhānamudaraṃ tathā .
    rasaḥ kravyādanāmāyaṃ vinihanti na saṃśayaḥ
    kravyādo raso'jīrṇe .. * .. rasendracintāmaṇau rasa-
    ratnapradīpe rasapradīpe ca ..
    kṣāratrayaṃ sūtagandhau pañcakolamidaṃ śubhaṃ .
    sarbbaistulyā jayā bhṛṣṭā tadarddhā śigrujā jaṭā ..
    etat sarvvaṃ jayāśigruvahnimārkkavajairdravaiḥ .
    bhāvayetridinaṃ gharmme tato laghupuṭe kṣipet ..
    saptadhārdradravairghṛṣṭo raso jvālānalo bhavet .
    niṣko'sya madhunā līḍho'nupānaṃ guḍanāgaraṃ ..
    hantyajīrṇamatīsāraṃ grahaṇīmagnimārddavaṃ .
    śleṣmahṛllāsavamanamālasyamarūciṃ javāt ..
    pañcakolaṃ,
    pippalī pippalībhūlaṃ cavyacitrakanāgaraṃ . jayātra
    vijayā . mārkkavo bhṛṅgarājaḥ . laghupuṭe gajapuṭe .
    ārdramārdrakaṃ . niṣkaḥ ṭaṅkaḥ . jvālānalo raso-
    'jīrṇe .. * .. rasapradīpe,
    ṭaṅkaṇaṃ rasagandhau ca samaṃ bhāgatrayaṃ viṣāt .
    kaparddaḥ svarjjikākṣārau māgadhī viśvabheṣajaṃ ..
    pṛthak pṛthak karṣamātraṃ vasubhāgamihoṣaṇaṃ .
    jambīrāmlairddinaṃ ghṛṣṭaṃ bhavedagnikumārakaḥ ..
    visūcīśūlavātādivahnimāndyapraśāntaye .
    kṣārīyavakṣāraḥ . agnikumāroraso visūcyādya-
    jīrṇe .. * .. rasendracintāmaṇau,
    śuddhasūtaṃ gandhakañca palamānaṃ pṛthak pṛthak .
    harītakī ca dvipalā nāgarastripalaḥ smṛtaḥ ..
    kṛṣṇā ca maricaṃ tadvat sindhūtthaṃ tripalaṃ mataṃ .
    catuṣpalā ca vijayā mardayennimbukadravaiḥ ..
    puṭāni sapta deyāni gharmmamadhye punaḥ punaḥ .
    ajīrṇārirayaṃ proktaḥ sadyo dīpanapācanaḥ ..
    bhajñayeddviguṇaṃ bhakṣyaṃ pācapedrecayedapi .
    ajīrṇāriḥ .. * ..
    pāradāmṛtalavaṅgagandhakaṃ
    bhāgayugmamaricena miśritaṃ .
    tatra jātiphalamarddhabhāgikaṃ
    tittiḍīphalarasena mardditaṃ ..
    vahnimāndyadaśavanāktraśano
    rāmavāṇa iti viśruto rasaḥ .
    saṅgraha grahaṇi kumbhakarṇaka-
    māmavātakharadūṣaṇaṃ jayet ..
    dīyate tu caṇakānumānataḥ
    sadya eva jaṭharāgnidīpanaḥ .
    rocakaḥ kaphakulāntakārakaḥ
    śvāsakāsavamijantunāśanaḥ ..
    pārābhāga 1 viṣabhāga 1 lavaṅgabhāga 1 gandhaka-
    bhāga 1 maricabhāga 8 jāyaphalabhāga 2 . rāma-
    vāṇaraso'jīrṇe .. * ..
    rasendracintāmaṇau,
    palaṃ ciñcākṣāraḥ palaparimitaṃ pañcalavaṇaṃ dvayaṃ
    samyakpiṣṭaṃ bhavati laghu nimbuphalarasaiḥ . tatastaptaṃ
    tasmin palaparimitaṃ śaṅkhaśakalaṃ kṣipedvārān
    sapta dravati tadanenaiva vidhinā .. palapramāṇa
    kaṭukatrayañca palārddhamānena ca hiṅgubhāgaḥ . viṣaṃ
    paladvādaśabhāgayuktaṃ tāvānraso gandhaka eṣa
    coktaḥ
    badarāsthipramāṇena vaṭīmetasya kārayet .
    bhakṣayet sarvvadā sā syāt sarvvājīrṇṇapraśāntaye ..
    sarvvodareṣu śūleṣu visūcyāṃ vividheṣu ca .
    agnimāndyeṣu gulmeṣu sadā śaṅkhavaṭī hitā ..
    śaṅkhavaṭī ajīrṇṇe .. * .. rasapradīpe,
    snugarkkaciñcāpāmārgarambhātilapalāśajān .
    lavaṇān bhiṣagādadyāt pratyekaṃ palamātrayā ..
    lavaṇāni pṛthak pañca grāhyāṇi palamātrayā .
    svarjjikā ca yavakṣāraṣṭaṅkaṇaṃ tritayaṃ palaṃ ..
    sarvvaṃ trayodaśapalaṃ sūkṣmacūrṇṇaṃ vidhāya tu .
    nimbūphalarase prasthasaṃmite tat parikṣipet ..
    tatra śaṅkhasya śakalaṃ palaṃ vahnau pratāpya tu .
    vārānnirvvāpayet sapta sarvvaṃ dravati tadyathā ..
    nāgaraṃ tripalaṃ grāhyaṃ maricañca paladvayaṃ .
    pippalī palamānā syāt palārddhaṃ bhṛṣṭahiṅgunaḥ ..
    granthikaṃ citrakaṃ cāpi yavānī jīrakaṃ tathā .
    jātīphalaṃ lavaṅgañca pṛthak karṣadvayonmitaṃ ..
    rasogandho viṣañcāpi ṭaṅkaṇañca manaḥśilā ..
    etāni karṣamātrāṇi sarvvaṃ saṃcūrṇya miśrayet .
    śarāvārddhena cukreṇa saṃnīya vaṭikāñcaret ..
    māṣapramāṇāṃ sā vaidyairvṛhacchaṅkhavaṭī smṛtā ..
    sarbbājīrṇṇapraśamanī sarvvaśūlanivāriṇī .
    visūcyalasakādīnāṃ sadyo bhavati nāśinī ..
    vṛhacchaṅkhavaṭikā ajīrṇṇe .. * ..
    ṭaṅkaṇakaṇāmṛtānāṃ sahiṅgulānāṃ samabhāgāḥ .
    maricasya bhāgayugalaṃ nimbunīrairvvaṭī kāryyā ..
    vaṭikāṃ kalāyasadṛśīmekāṃ dve vā samaśnīyāt .
    satvaramajīrṇṇaśāntyai vahnervṛddhyai kaphadhvastyai ..
    ajīrṇṇakaṇṭako rasaḥ .. * ..
    jalapītamapāmārgamūlaṃ hanyādvisūcikāṃ .
    satailaṃ kāravellyambu vidhunoti visūcikāṃ ..
    bālamūlasya niḥkvāthaḥ pippalocūrṇṇasaṃyutaḥ .
    visūcīnāśanaḥ śreṣṭho jaṭharāgnivivarddhanaḥ ..
    vilvanāgaraniḥkvātho hanyāccharddivisūcikāṃ .
    vilvanāgarakaiḍaryyakvāthastadadhiko guṇaiḥ ..
    kaiḍaryyaṃ kaṭphalam,
    vyoṣaṃ karañjasya phalaṃ haridre
    mūlaṃ samāvāpya ca mātuluṅgyāḥ .
    chāyāviśuṣkā guṭikāḥ kṛtāstā
    hanyurvvisūcīṃ nayanāñjanena ..
    mātuluṅgī madhukarkkaṭī . anubhūtamidam,
    apāmārgasya patrāṇi maricāni samāni ca .
    aśvasya lālayā piṣṭānyañjanād ghnanti sūcikāṃ ..
    visūcyāmativṛddhāyāṃ takraṃ dadhisamaṃ jalaṃ .
    nārikelāmbu peyaṃ vā prāṇatrāṇāya yojayet ..
    tvakpatrarāsnāgurūśigrukuṣṭhai-
    ramlaprapiṣṭaiḥ savacāśatāhvaiḥ .
    udvarttanaṃ khallivisūcikāghnaṃ
    tailaṃ vipakvañca tadarthakāri ..
    tvaktailam .. * ..
    kuṣṭhasaindhavayoḥ kalkaḥ cukraṃ tailaṃ tu tacchṛtaṃ .
    visūcyā mardanaṃ tena khallīśūlanivāraṇam ..
    kuṣṭhatailam .. * ..
    pipāsāyāṃ tathotkleśe lavaṅgasyāmbu śasyate .
    jātīphalasya vā śītaṃ śṛtaṃ bhadraghanasya vā .. * ..
    utkleśalakṣaṇam,
    utkliśyānnaṃ na nirgacchet prasekaṣṭhīvaneritaṃ .
    hṛdayaṃ pīḍyate cāsya tamutkleśaṃ vinirdiśediti ..
    sarūgvānaddhamudaramamlapiṣṭaiḥ pralepayet .
    dārūhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ ..
    haimavatī śvetavacā . dārūṣaṭkam .. * ..
    takreṇa yuktaṃ yavacūrṇṇamuṣṇaṃ
    sakṣāramārttiṃ jaṭhare nihanyāt .
    svedo ghaṭairvvā bahuvāspapūrṇṇai-
    rūṣṇaistathānyairapi pāṇitāpaiḥ ..
    vilambikālasakayorayameva kriyākramaḥ .
    ataṇvaitayorūktaṃ pṛthak neha cikitsitam ..
    tadbhasmakaṃ gurūsnigdhasāndramandahimasthiraiḥ .
    annapānairnayecchāntiṃ pittaghnaiśca virecanaiḥ ..
    atyuddhatāgniśāntyai māhiṣadadhidugdhasarpīṃṣi .
    saṃsevetayavāgūṃ samadhūcchiṣṭāṃ sasarpiṣkāṃ .
    asakṛt pittaharaṇaṃ pāyasaṃ pratibhojanaṃ ..
    śyāmātrivṛddhipakvañca payodadyādvirecanaṃ ..
    yat kiñcit madhuraṃ medhyaṃ śleṣmalaṃ gurū bhījanaṃ .
    sarvvaṃ tadatyagnihitaṃ bhuktvā prasvapanaṃ divā ..
    sitataṇḍulaṃ sitakamalaṃ chāgīkṣīreṇa pāyasaṃ
    siddhaṃ . bhuktvā ghṛtena puruṣo dvādaśadivasādvubhu-
    kṣito bhavet .. * .. atha viśiṣṭadravyājīrṇe viśi-
    ṣṭapācanadravyamāha,
    alaṃ panasapākāya phalaṃ kadalasambhavaṃ .
    kadalasya tu pākāya budhairabhihitaṃ ghṛtaṃ ..
    ghṛtasya paripākāya jambīrasya raso hitaḥ .
    nārikelaphalatālavījayoḥ
    pācakaṃ sapadi taṇḍulaṃ viduḥ .
    kṣīramāśu sahakārapācanaṃ
    cāramajjani harītakī hitā ..
    madhūkamālūranṛpādanānāṃ
    parūṣakharjjūrakapitthakānāṃ .
    pākāya peyaṃ picumarddavījaṃ
    ghṛte'pi takre'pi tadeva deyaṃ ..
    kharjjūraśṛṅgāṭakayoḥ praśastaṃ
    viśvauṣadhaṃ kutra ca bhadrasustaṃ .
    yajñāṅgavodhidruphaleṣu śītaṃ
    plakṣe tathā vāryyuṣitaṃ praṇītaṃ ..
    taṇḍuleṣu payasaḥ payo hitaṃ
    dīpyakantu cipiṭe kaṇāyutaṃ .
    ṣaṣṭikā dadhijalena jīryyate
    karkkaṭī ca sumaneṣu gīryyate ..
    sumaneṣu godhūmeṣu . gīryyate kathyate .
    godhūbhamāṣaharimanthasatīlamudga-
    pāko bhavet jhaṭiti mātulaputtrakeṇa .
    khaṇḍañca khaṇḍayati māṣabhavaṃ tvajīrṇaṃ
    tailaṃ kulatthamathavā vidadhāti jīrṇaṃ ..
    mātulaputtrakaḥ dhattūraphalaṃ .
    kaṅguśyāmākanīvārāḥ kulatthaścāvilambitaṃ .
    dadhno jalena jīryyanti vaidalāḥ kāñjikena tu ..
    piṣṭānnaṃ śītalaṃ vāri kṛśarān saindhavaṃ pacet .
    māṣeṇḍarī nimbamūlaṃ pāyasaṃ mudgayūṣakaiḥ ..
    vaṭoveśavārāllavaṅgena pheṇīśamaṃ parpaṭaḥ śigruvījena
    yāti . kaṇāmūlato laḍḍukāpūpaśaṭṭāvipāko
    bhavecchaṣkulī maṇḍayośca .. veśavāraḥ vegara iti
    loke . tad yathā .
    sne ho niśāhiṅgulavaṅgakailā-
    dhānyākajīrārdrakanāgarāṇi .
    amloṣaṇaṃ saindhavapūrṇamanne
    yathocitaṃ saṃskṛtaye praṇītam .. iti ..
    śaṭṭā śaṭṭakaḥ pānakaviśeṣaḥ . maṇḍaḥ māṇḍe
    iti loke .
    kimatra citraṃ vahumatsyamāsa
    bhojī sukhī kāñjikapānataḥ syāt .
    ityadbhutaṃ kevalavahnipakva-
    māṃsena matsyaḥ paripākameti ..
    āmamāmraphalaṃ mīne tadvījaṃ piśite hitaṃ .
    kūrmmamāṃsaṃ yavakṣārācchīghraṃ pākamupaiti hi ..
    kapotapārāvatanīlakaṇṭha
    kapiñjalānāṃ piśitāni bhuktvā .
    kāśasya mūlaṃ paripīya piṣṭaṃ
    sukhī bhavennā vahuśo hi dṛṣṭaṃ ..
    kapoto dhavalaḥ pāṇḍuḥ .
    śākāni sarvvāṇyapi yānti
    pākaṃ kṣāreṇa sadyastilanālajena .
    cañcūkasiddhārthakavāstukānāṃ
    gāyatrisārakvathitena pākaḥ ..
    cañcūkaṃ cecūru iti loke . gāyatrī khadiraḥ .
    palaṅkikākemukakāravellī-
    vārttākuvaṃśāṅkuramūlakānāṃ ..
    upodikālāvupaṭolakānāṃ
    siddhārthako megharavasya paktā ..
    megharavaḥ cavarāī iti loke .
    vipacyate śūraṇakaṃ guḍena
    tathālukaṃ taṇḍulajodakena .
    piṇḍālukaṃ jīryyati koradūṣāt
    kaserupākaḥ kila nāgareṇa ..
    lavaṇastaṇḍulatoyāt sarpirjambīrakādyamlāt .
    maricādapi tacchīghraṃ pākaṃ yātyeva kāñjikāttailaṃ ..
    kṣīraṃ jīryyati takrena tadgavyaṃ koṣṇamaṇḍakāt .
    māhiṣaṃ māṇimanthena śaṅkhacūrṇena taddadhi ..
    maṇḍakaḥ māṇḍe iti loke,
    rasālā jīryyati vyoṣāt khaṇḍaṃ nāgarabhakṣaṇāt
    sitā nāgaramustena tathekṣuścārdrakārasāt .
    ñarāmirāgairikacabdanābhyā-
    mabhyeti śīghraṃ munibhiḥ praṇītaṃ .
    uṣṇena śītaṃ śiśireṇa coṣṇaṃ
    jīrṇo bhavet kṣāragaṇastathāmlaiḥ ..
    irā madirā .
    taptaṃ taptaṃ hema vā tāramagnau
    toye kṣiptaṃ saptakṛtvastadambhaḥ .
    pītvājīrṇaṃ toyajātaṃ nihanyā-
    ttatra kṣaudraṃ bhadrayuktaṃ viśeṣāt ..
    tatra toyājīrṇe . iti jaṭharāgnivikārājīrṇa-
    visūcikālasavilambikācikitsā . iti bhāva-
    prakāśaḥ ..