ajādi
See also
ajādiḥ.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 9, col. 3.
ajādi a
g. of
Pāṇ. iv, 1, 4.
Vācaspatyam
☞
p. 91, col. 1.
ajādi pu0 6 ta0 . ṅībbādhakaṭābnimitte pāṇinyukte
śabdasamūhe sa ca gaṇaḥ . eḍakā, kokilā, caṭakā,
aśvā mūṣikā, bālā, hoḍā, vatsā, pākā,
mandā vilātā, pūrvvāpahāṇā, aparāpahāṇā (sambhastrāji-
naśaṇapiṇḍebhyaḥ phalāt) . (sadackāṇḍaprāntaśataikebhyaḥ
puṣpāt) . (mūlānnañaḥ) (śūdrā cāmahat—pūrvvā jātiḥ)
jyeṣṭhā kaniṣṭhā madhyamā (puṃyoge'pi) kruñcā uṣṇihā
devaviśā daṃṣṭrā .