agredidhiṣuḥ
See also
agredidhiṣu.
Śabdakalpadruma
☞
vol. 1,
p. 12.
agredidhiṣuḥ , puṃ, (didhiṃ dhairyyaṃ syati indriyadaurbba-
lyāt tyajati didhi + so + abdhudṛnakūjambu-
kambukakelūkarkandhūdidhiṣu ityuṇādisūtreṇa ku ṣa-
tvañca didhiṣuḥ punarbhūyoṣit agre gaṇanīyā di-
dhiṣuḥ dvirūḍhā strī yasya saḥ bahu0 haladantāt
saptamyāḥ saṃjñāyāmiti pāṇinisūtreṇa aluk
punarbhūvivāhakāriṇi jane) dvirūḍhaiva yasya kuṭu-
mbinī sa dvijaḥ . dvija ityupalakṣaṇaṃ . didhiṣuḥ
parapūrvvāgre didhiṣustatpurandhrikaḥ . iti sāmā-
nyena nāmamālādarśanāt . dvitīyavāravivāhita-
puttrādimatī gṛhiṇīra svāmī iti bhāṣā . itya-
maraḥ ..
☞
vol. 1,
p. 12.
agredidhiṣuḥ , strī, (prāganūḍhajyeṣṭhabhaginyāḥ prāgūḍha-
kaniṣṭhabhaginyāṃ . agre prathame jyeṣṭhāyāṃ bhaginyāṃ
vidyamānāyāṃ gaṇanīyā didhiṣuḥ jyeṣṭhā vivāha-
kālāsahanarūpadhairyyalopakāriṇīti vigrahe śā-
kapārthivāditvāt samāsaḥ madhyapadalopaśca .)
avivāhitajyeṣṭhabhaginīsattve agre vivāhitā
kaniṣṭhā . yathā, —
“jyeṣṭhāyāṃ vidyamānāyāṃ kanyāyāmuhyate'nujā .
sā cāgre didhiṣurjñeyā pūrvvā ca didhiṣuḥ smṛtā” ..
iti devalaḥ . didhiṣūrdorghokārānto'pi ..