• Home
  • Sanskrit
  • About
  • agredidhiṣuḥ

    See also agredidhiṣu.


    Śabdakalpadruma

    vol. 1, p. 12.
    agredidhiṣuḥ , puṃ, (didhiṃ dhairyyaṃ syati indriyadaurbba-
    lyāt tyajati didhi + so + abdhudṛnakūjambu-
    kambukakelūkarkandhūdidhiṣu ityuṇādisūtreṇa ku ṣa-
    tvañca didhiṣuḥ punarbhūyoṣit agre gaṇanīyā di-
    dhiṣuḥ dvirūḍhā strī yasya saḥ bahu0 haladantāt
    saptamyāḥ saṃjñāyāmiti pāṇinisūtreṇa aluk
    punarbhūvivāhakāriṇi jane) dvirūḍhaiva yasya kuṭu-
    mbinī sa dvijaḥ . dvija ityupalakṣaṇaṃ . didhiṣuḥ
    parapūrvvāgre didhiṣustatpurandhrikaḥ . iti sāmā-
    nyena nāmamālādarśanāt . dvitīyavāravivāhita-
    puttrādimatī gṛhiṇīra svāmī iti bhāṣā . itya-
    maraḥ ..
    vol. 1, p. 12.
    agredidhiṣuḥ , strī, (prāganūḍhajyeṣṭhabhaginyāḥ prāgūḍha-
    kaniṣṭhabhaginyāṃ . agre prathame jyeṣṭhāyāṃ bhaginyāṃ
    vidyamānāyāṃ gaṇanīyā didhiṣuḥ jyeṣṭhā vivāha-
    kālāsahanarūpadhairyyalopakāriṇīti vigrahe śā-
    kapārthivāditvāt samāsaḥ madhyapadalopaśca .)
    avivāhitajyeṣṭhabhaginīsattve agre vivāhitā
    kaniṣṭhā . yathā,
    jyeṣṭhāyāṃ vidyamānāyāṃ kanyāyāmuhyate'nujā .
    sā cāgre didhiṣurjñeyā pūrvvā ca didhiṣuḥ smṛtā ..
    iti devalaḥ . didhiṣūrdorghokārānto'pi ..